Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): rājasūya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15729
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pālāśena purastād adhvaryuḥ // (1.1) Par.?
evam itare // (2.1) Par.?
audumbareṇa dakṣiṇato brahmā / (3.1) Par.?
rājanyo vā // (3.2) Par.?
āśvatthena paścād vaiśyaḥ // (4.1) Par.?
naiyagrodhenottarato janyamitram // (5.1) Par.?
kṣatrāṇāṃ kṣatrapatir asīty abhiṣicyamānam abhimantrayate // (6.1) Par.?
samāvavṛtrann iti ye 'bhiṣicyamānasya lepā vyavasravanti // (7.1) Par.?
tān pātrair unmārṣṭi // (8.1) Par.?
indrasya yonir asi janadhā iti kṛṣṇaviṣāṇayā vāsāṃsi vicacṛte / (9.1) Par.?
ekaṃ dve sarvāṇi vā // (9.2) Par.?
tāny utkara udasyaty ati divas pāhīti // (10.1) Par.?
indrāya svāheti ṣaṭ pārthāny upariṣṭād abhiṣekasya juhoti // (11.1) Par.?
adbhyaḥ svāheti ṣaḍ bhūtānām aveṣṭīḥ // (12.1) Par.?
atra vā prarekaṃ juhuyāt // (13.1) Par.?
yāṃ bhāryāṃ kāmayeta rāṣṭram asyai prajā syād iti tasyā aupāsane pratihitam ārambhayitvā ye pātreṣu lepā vyavasṛtās tebhyo nāmavyatiṣañjanīyau homau juhuyāt prajāpate na tvad etānīti // (14.1) Par.?
asāv amuṣya putro 'muṣyā asau putra iti nāmanī vyatiṣajati // (15.1) Par.?
nāmānīty eke // (16.1) Par.?
Duration=0.026357173919678 secs.