Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): rājasūya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15731
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
indrasya vajro 'sīti ratham upāvahṛtya mitrāvaruṇayos tvā praśāstroḥ praśiṣā yunajmīti praṣṭivāhinaṃ rathaṃ yunakti // (1.1) Par.?
viṣṇoḥ kramo 'sīti rathaṃ yajamāno 'bhyeti // (2.1) Par.?
yaḥ kṣatriyaḥ pratihitaḥ so 'nvārabhate // (3.1) Par.?
pra sasāhiṣe puruhūtety etayaiva dakṣiṇato brahmānveti // (4.1) Par.?
marutāṃ prasave jeṣam iti prayāti // (5.1) Par.?
sadhanū rājanyaḥ purastād uttarato vāvasthito bhavati // (6.1) Par.?
tasmā etān iṣūn asyaty āptaṃ mana iti // (7.1) Par.?
ekaikam utsṛjya taṃ jitvā sam aham indriyeṇa vīryeṇeti pradakṣiṇam āvartate // (8.1) Par.?
yataḥ prayāti tad avatiṣṭhate // (9.1) Par.?
indrasya vajro 'sīti dhanurārtnyā patnīm aśvāṃś copanudati // (10.1) Par.?
eṣa vajro vājasās tena nau putro vājaṃ sed iti dhanuḥ patnyai prayacchati // (11.1) Par.?
paśūnāṃ manyur asīti vārāhī upānahāv upamucya namo mātra ity avarokṣyan pṛthivīm abhimantryāvaruhya maṇīn pratimuñcate / (12.1) Par.?
iyad asīti rājatam / (12.2) Par.?
ūrg asīty audumbaram / (12.3) Par.?
yuṅṅ asīti sauvarṇam // (12.4) Par.?
madhye sauvarṇam eke samāmananti // (13.1) Par.?
agnaye gṛhapataye svāheti rathavimocanīyān homān hutvā haṃsaḥ śuciṣad iti saha saṃgrahītrā rathavāhane ratham atyādadhāti // (14.1) Par.?
āhite saṃgrahītāvarohati // (15.1) Par.?
Duration=0.047636985778809 secs.