Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): playing dice, rājasūya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12057
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
mitro 'sīti dakṣiṇaṃ bāhuṃ yajamāna upāvaharate / (1.1) Par.?
varuṇo 'sīti savyam // (1.2) Par.?
etad vā viparītam // (2.1) Par.?
sam ahaṃ viśvair devair iti vaiśvadevyām āmikṣāyāṃ hastāv upāvaharate // (3.1) Par.?
sad asi san me bhūyā iti vā maitrāvaruṇīm āmikṣām eke samāmananti // (4.1) Par.?
agreṇāgnīdhraṃ caturapasrāvaṃ vimitaṃ viminvanti purastādunnataṃ paścānninatam // (5.1) Par.?
syonāsi suṣadeti tasmin khādirīm āsandīṃ pratiṣṭhāpya kṣatrasya nābhir asīti tasyāṃ kṛttyadhīvāsam āstīryāvanahani viśi mā dṛṃhety avanahyati // (6.1) Par.?
syonām ā sīda suṣadām ā sīdeti tām āsādya yajamāno mā tvā hiṃsīn mā mā hiṃsīd ity upaviśati // (7.1) Par.?
niṣasāda dhṛtavrata ity āsīnam abhimantrayate // (8.1) Par.?
tam ṛtvijo ratninaś ca sarvataḥ paryupaviśanti / (9.1) Par.?
purastād adhvaryuḥ / (9.2) Par.?
dakṣiṇato brahmā / (9.3) Par.?
paścāddhotā / (9.4) Par.?
uttarata udgātā // (9.5) Par.?
upaviṣṭeṣu brahmā3n ity adhvaryuṃ rājāmantrayate // (10.1) Par.?
tvaṃ rājan brahmāsītītaraḥ pratyāha // (11.1) Par.?
evaṃ brahmāṇaṃ hotāram udgātāraṃ ca // (12.1) Par.?
uttareṇottareṇa mantreṇetare pratyāhuḥ // (13.1) Par.?
indrasya vajro 'sīti sphyaṃ brahmā rājñe prayacchati / (14.1) Par.?
rājā pratihitāya pratihitaḥ purohitāya / (14.2) Par.?
purohito ratnibhyaḥ // (14.3) Par.?
tam avaraparaṃ samprayacchanti / (15.1) Par.?
antato 'kṣāvāpāya // (15.2) Par.?
tenākṣāvāpo 'dhidevanam uddhatyokṣyākṣān nivapet // (16.1) Par.?
Duration=0.082620143890381 secs.