Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): rājasūya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15733
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
māhendrasya pracaraṇādi karma pratipadyate // (1.1) Par.?
samānam āvabhṛthāt // (2.1) Par.?
avabhṛthena pracaryāpāṃ naptre svāhety apsu juhoti // (3.1) Par.?
ūrjo naptre svāhety antarā darbhastambe sthāṇau valmīkavapāyāṃ vā hutvāgnaye gṛhapataye svāheti pratyetya gārhapatye hutvaindrīṃ sūtavaśām anūbandhyām ālabhate // (4.1) Par.?
tasyāḥ paśupuroḍāśaṃ naivāraṃ catuṣpadyāḥ sūnāyā nirvapati // (5.1) Par.?
śakaṭapratyāmnāyo bhavatīti vijñāyate // (6.1) Par.?
śvo bhūte 'pareṇa saumikaṃ devayajanaṃ daśabhiḥ saptabhir vā saṃsṛpāṃ havirbhir yajeta / (7.1) Par.?
āgneyam aṣṭākapālam iti // (7.2) Par.?
pūrvaṃ pūrvaṃ devayajanam adhyavasyati // (8.1) Par.?
yatra pūrvasyā āhavanīyas tatrottarasyā gārhapatyaḥ // (9.1) Par.?
uttamāyāḥ prāgvaṃśa āhavanīyaḥ / (10.1) Par.?
bahir gārhapatyaḥ // (10.2) Par.?
tayeṣṭvāparāhṇe daśapeyasya tantraṃ prakramayati // (11.1) Par.?
sadyo dīkṣayanti // (12.1) Par.?
sadyaḥ somaṃ krīṇanti // (13.1) Par.?
apodīkṣāyāḥ sthāne dvādaśapuṇḍarīkāṃ srajaṃ pratimuñcate // (14.1) Par.?
daśabhir vatsataraiḥ sāṇḍaiḥ somaṃ krīṇāti // (15.1) Par.?
na paṇate na parivahati // (16.1) Par.?
krayam evāpākaroti // (17.1) Par.?
ekā dīkṣā tisra upasadaḥ // (18.1) Par.?
purastād upasadāṃ saumyaṃ caruṃ nirvapati / (19.1) Par.?
antarā tvāṣṭram aṣṭākapālam / (19.2) Par.?
upariṣṭād vaiṣṇavaṃ trikapālam // (19.3) Par.?
tāsāṃ tad eva prastaraparidhi yad upasadām // (20.1) Par.?
bhārgavo hotā bhavati // (21.1) Par.?
śrāyantīyaṃ brahmasāmaṃ bhavati // (22.1) Par.?
vāravantīyam agniṣṭomasāmam // (23.1) Par.?
sārasvatīr apo gṛhṇāti // (24.1) Par.?
Duration=0.075019121170044 secs.