UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
sāman
Show parallels
Show headlines
Use dependency labeler
Chapter id: 12301
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
athādhyātmam / (1.1) Par.?
idam eva cakṣus trivṛc catuṣpāc chuklaṃ kṛṣṇam puruṣaḥ / (1.2)
Par.?
śuklam eva hiṅkāraḥ kṛṣṇam prastāvaḥ puruṣa udgītho yā imā āpo 'ntas sa eva caturthaḥ pādaḥ // (1.3)
Par.?
idam ādityasyāyanam idaṃ candramasaḥ / (2.1)
Par.?
catvārīmāni catvārīmāni / (2.2)
Par.?
aṣṭākṣarā gāyatrī / (2.4)
Par.?
gāyatraṃ sāma brahma u gāyatrī / (2.5)
Par.?
tad u brahmābhisaṃpadyate / (2.6)
Par.?
aṣṭāśaphāḥ paśavas teno paśavyam // (2.7)
Par.?
sa yo 'yam pavate sa eṣa eva prajāpatiḥ / (3.1)
Par.?
tad v eva sāma / (3.2)
Par.?
tasyāyaṃ devo yo 'yaṃ cakṣuṣi puruṣaḥ / (3.3)
Par.?
sa eṣa āhutim atimatyotkrāntaḥ // (3.4)
Par.?
atha yāv etau candramāś cādityaś ca yāv etāv apsu dṛśyete etāv etayor devau // (4.1)
Par.?
yaddha vā idam āhur devānāṃ devā ity ete ha te / (5.1)
Par.?
ta eta āhutim atimatyotkrāntāḥ // (5.2)
Par.?
taddha pṛthur vainyo divyān vrātyān papraccha yebhir vāta iṣitaḥ pravāti ye dadante pañca diśaḥ samīcīḥ / (6.1)
Par.?
ya āhutīr atyamanyanta devā apāṃ netāraḥ katame ta āsann iti // (6.2)
Par.?
te ha pratyūcur imām eṣām pṛthivīṃ vasta eko 'ntarikṣam pary eko babhūva / (7.1)
Par.?
divam eko dadate yo vidhartā viśvā āśāḥ pratirakṣanty anya iti // (7.2)
Par.?
imām eṣām pṛthivīṃ vasta eka ity agnir ha saḥ // (8.1)
Par.?
antarikṣam pary eko babhūveti vāyur ha saḥ // (9.1)
Par.?
divam eko dadate yo vidhartety ādityo ha saḥ // (10.1)
Par.?
viśvā āśāḥ pratirakṣanty anya iti / (11.1)
Par.?
etā ha vai devatā viśvā āśāḥ pratirakṣanti candramā nakṣatrāṇīti / (11.2)
Par.?
tā etāḥ sāmaiva satyo vyūḍho annādyāya // (11.3)
Par.?
Duration=0.22625112533569 secs.