Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Medicine

Show parallels  Show headlines
Use dependency labeler
Chapter id: 1655
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athātaḥ pumāñjātabalādikaṃ vājīkaraṇapādaṃ vyākhyāsyāmaḥ // (1) Par.?
iti ha smāha bhagavānātreyaḥ // (2) Par.?
pumān yathā jātabalo yāvadicchaṃ striyo vrajet / (3.1) Par.?
yathā cāpatyavān sadyo bhavet tad upadekṣyate // (3.2) Par.?
na hi jātabalāḥ sarve narāś cāpatyabhāginaḥ / (4.1) Par.?
bṛhaccharīrā balinaḥ santi nārīṣu durbalāḥ // (4.2) Par.?
santi cālpāśrayāḥ strīṣu balavanto bahuprajāḥ / (5.1) Par.?
prakṛtyā cābalāḥ santi santi cāmayadurbalāḥ // (5.2) Par.?
narāścaṭakavat kecid vrajanti bahuśaḥ striyam / (6.1) Par.?
gajavacca prasiñcanti kecin na bahugāminaḥ // (6.2) Par.?
kālayogabalāḥ kecit kecidabhyasanadhruvāḥ / (7.1) Par.?
kecitprayatnairvyajyante vṛṣāḥ kecit svabhāvataḥ // (7.2) Par.?
tasmāt prayogānvakṣyāmo durbalānāṃ balapradān / (8.1) Par.?
sukhopabhogān balināṃ bhūyaśca balavardhanān // (8.2) Par.?
pūrvaṃ śuddhaśarīrāṇāṃ nirūhaiḥ sānuvāsanaiḥ / (9.1) Par.?
balāpekṣī prayuñjīta śukrāpatyavivardhanān // (9.2) Par.?
ghṛtatailarasakṣīraśarkarāmadhusaṃyutāḥ / (10.1) Par.?
vastayaḥ saṃvidhātavyāḥ kṣīramāṃsarasāśinām // (10.2) Par.?
piṣṭvā varāhamāṃsāni dattvā maricasaindhave / (11.1) Par.?
kolavadgulikāḥ kṛtvā tapte sarpiṣi vartayet // (11.2) Par.?
vartanastambhitāstāśca prakṣepyāḥ kaukkuṭe rase / (12.1) Par.?
ghṛtāḍhye gandhapiśune dadhidāḍimasārike // (12.2) Par.?
yathā na bhindyād gulikās tathā taṃ sādhayed rasam / (13.1) Par.?
taṃ piban bhakṣayaṃs tāśca labhate śukramakṣayam // (13.2) Par.?
māṃsānām evam anyeṣāṃ medyānāṃ kārayedbhiṣak / (14.1) Par.?
guṭikāḥ sarasās tāsāṃ prayogaḥ śukravardhanaḥ // (14.2) Par.?
māṣānaṅkuritāñchuddhān vituṣān sājaḍāphalān / (15.1) Par.?
ghṛtāḍhye māhiṣarase dadhidāḍimasārike // (15.2) Par.?
prakṣipenmātrayā yukto dhānyajīrakanāgaraiḥ / (16.1) Par.?
bhuktaḥ pītaśca sa rasaḥ kurute śukramakṣayam // (16.2) Par.?
ārdrāṇi matsyamāṃsāni śapharīrvā subharjitāḥ / (17.1) Par.?
tapte sarpiṣi yaḥ khādetsa gacchet strīṣu na kṣayam // (17.2) Par.?
ghṛtabhṛṣṭān rase chāge rohitān phalasārike / (18.1) Par.?
anupītarasān snigdhānapatyārthī prayojayet // (18.2) Par.?
kuṭṭakaṃ matsyamāṃsānāṃ hiṅgusaindhavadhānyakaiḥ / (19.1) Par.?
yuktaṃ godhūmacūrṇena ghṛte pūpalikāḥ pacet // (19.2) Par.?
māhiṣe ca rase matsyān snigdhāmlalavaṇān pacet / (20.1) Par.?
rase cānugate māṃsaṃ pothayettatra cāvapet // (20.2) Par.?
maricaṃ jīrakaṃ dhānyamalpaṃ hiṅgu navaṃ ghṛtam / (21.1) Par.?
māṣapūpalikānāṃ tadgarbhārtham upakalpayet // (21.2) Par.?
etau pūpalikāyogau bṛṃhaṇau balavardhanau / (22.1) Par.?
harṣasaubhāgyadau putryau paraṃ śukrābhivardhanau // (22.2) Par.?
māṣātmaguptāgodhūmaśāliṣaṣṭikapaiṣṭikam / (23.1) Par.?
śarkarāyā vidāryāśca cūrṇamikṣurakasya ca // (23.2) Par.?
saṃyojya masṛṇe kṣīre ghṛte pūpalikāḥ pacet / (24.1) Par.?
payo'nupānāstāḥ śīghraṃ kurvanti vṛṣatāṃ parām // (24.2) Par.?
śarkarāyāstulaikā syādekā gavyasya sarpiṣaḥ / (25.1) Par.?
prastho vidāryāścūrṇasya pippalyāḥ prastha eva ca // (25.2) Par.?
ardhāḍhakaṃ tugākṣīryāḥ kṣaudrasyābhinavasya ca / (26.1) Par.?
tatsarvaṃ mūrchitaṃ tiṣṭhen mārttike ghṛtabhājane // (26.2) Par.?
mātrāmagnisamāṃ tasya prātaḥ prātaḥ prayojayet / (27.1) Par.?
eṣa vṛṣyaḥ paraṃ yogo balyo bṛṃhaṇa eva ca // (27.2) Par.?
śatāvaryā vidāryāśca tathā māṣātmaguptayoḥ / (28.1) Par.?
śvadaṃṣṭrāyāśca niṣkvāthāñjaleṣu ca pṛthak pṛthak // (28.2) Par.?
sādhayitvā ghṛtaprasthaṃ payasyaṣṭaguṇe punaḥ / (29.1) Par.?
śarkarāmadhuyuktaṃ tadapatyārthī prayojayet // (29.2) Par.?
ghṛtapātraṃ śataguṇe vidārīsvarase pacet / (30.1) Par.?
siddhaṃ punaḥ śataguṇe gavye payasi sādhayet // (30.2) Par.?
śarkarāyāstugākṣīryāḥ kṣaudrasyekṣurakasya ca / (31.1) Par.?
pippalyāḥ sājaḍāyāśca bhāgaiḥ pādāṃśikairyutam // (31.2) Par.?
guṭikāḥ kārayedvaidyo yathā sthūlamudumbaram / (32.1) Par.?
tāsāṃ prayogātpuruṣaḥ kuliṅga iva hṛṣyati // (32.2) Par.?
sitopalāpalaśataṃ tadardhaṃ navasarpiṣaḥ / (33.1) Par.?
kṣaudrapādena saṃyuktaṃ sādhayejjalapādikam // (33.2) Par.?
sāndraṃ godhūmacūrṇānāṃ pādaṃ stīrṇe śilātale / (34.1) Par.?
śucau ślakṣṇe samutkīrya mardanenopapādayet // (34.2) Par.?
śuddhā utkārikāḥ kāryāś candramaṇḍalasaṃnibhāḥ / (35.1) Par.?
tāsāṃ prayogādgajavannārīḥ saṃtarpayennaraḥ // (35.2) Par.?
yat kiṃcin madhuraṃ snigdhaṃ jīvanaṃ bṛṃhaṇaṃ guru / (36.1) Par.?
harṣaṇaṃ manasaścaiva sarvaṃ tadvṛṣyamucyate // (36.2) Par.?
dravyairevaṃvidhaistasmādbhāvitaḥ pramadāṃ vrajet / (37.1) Par.?
ātmavegena codīrṇaḥ strīguṇaiśca praharṣitaḥ // (37.2) Par.?
gatvā snātvā payaḥ pītvā rasaṃ vānu śayīta nā / (38.1) Par.?
tathāsyāpyāyate bhūyaḥ śukraṃ ca balameva ca // (38.2) Par.?
yathā mukulapuṣpasya sugandho nopalabhyate / (39.1) Par.?
labhyate tadvikāśāttu tathā śukraṃ hi dehinām // (39.2) Par.?
narte vai ṣoḍaśād varṣāt saptatyāḥ parato na ca / (40.1) Par.?
āyuṣkāmo naraḥ strībhiḥ saṃyogaṃ kartumarhati // (40.2) Par.?
atibālo hy asaṃpūrṇasarvadhātuḥ striyaṃ vrajan / (41.1) Par.?
upaśuṣyeta sahasā taḍāgamiva kājalam // (41.2) Par.?
śuṣkaṃ rūkṣaṃ yathā kāṣṭhaṃ jantudagdhaṃ vijarjaram / (42.1) Par.?
spṛṣṭamāśu viśīryeta tathā vṛddhaḥ striyo vrajan // (42.2) Par.?
jarayā cintayā śukraṃ vyādhibhiḥ karmakarṣaṇāt / (43.1) Par.?
kṣayaṃ gacchatyanaśanāt strīṇāṃ cātiniṣevaṇāt // (43.2) Par.?
kṣayādbhayādaviśrambhācchokātstrīdoṣadarśanāt / (44.1) Par.?
nārīṇāmarasajñatvād avicārād asevanāt // (44.2) Par.?
tṛptasyāpi striyo gantuṃ na śaktirupajāyate / (45.1) Par.?
dehasattvabalāpekṣī harṣaḥ śaktiśca harṣajā // (45.2) Par.?
rasa ikṣau yathā dadhni sarpistailaṃ tile yathā / (46.1) Par.?
sarvatrānugataṃ dehe śukraṃ saṃsparśane tathā // (46.2) Par.?
tat strīpuruṣasaṃyoge ceṣṭāsaṃkalpapīḍanāt / (47.1) Par.?
śukraṃ pracyavate sthānājjalamārdrātpaṭādiva // (47.2) Par.?
harṣāttarṣāt saratvācca paicchilyād gauravādapi / (48.1) Par.?
aṇupravaṇabhāvācca drutatvān mārutasya ca // (48.2) Par.?
aṣṭābhya ebhyo hetubhyaḥ śukraṃ dehāt prasicyate / (49.1) Par.?
carato viśvarūpasya rūpadravyaṃ yaducyate // (49.2) Par.?
bahalaṃ madhuraṃ snigdham avisraṃ guru picchilam / (50.1) Par.?
śuklaṃ ca yacchukraṃ phalavattadasaṃśayam // (50.2) Par.?
yena nārīṣu sāmarthyaṃ vājīvallabhate naraḥ / (51.1) Par.?
vrajeccābhyadhikaṃ yena vājīkaraṇameva tat // (51.2) Par.?
heturyogopadeśasya yogā dvādaśa cottamāḥ / (52.1) Par.?
yat pūrvaṃ maithunāt sevyaṃ sevyaṃ yanmaithunād anu // (52.2) Par.?
yadā na sevyāḥ pramadāḥ kṛtsnaḥ śukraviniścayaḥ / (53.1) Par.?
niruktaṃ ceha nirdiṣṭaṃ pumāñjātabalādike // (53.2) Par.?
ityagniveśakṛte tantre carakapratisaṃskṛte cikitsāsthāne vājīkaraṇādhyāye pumāñjātabalādiko nāma vājīkaraṇapādaścaturthaḥ // (54) Par.?
samāptaścāyaṃ dvitīyo vājīkaraṇādhyāyaḥ // (55.1) Par.?
Duration=0.24879479408264 secs.