UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 13959
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
tataḥ saṃpreṣyati yūpāyājyamānāyānubrūhīti // (1)
Par.?
devas tvā savitā madhvānaktv iti yūpasyāgram anakti // (2)
Par.?
aindram asīti sarvataś caṣālam aktvā pratimuñcati supippalābhyas tvauṣadhībhya ity amuto 'rvāk // (3)
Par.?
yajamāno yūpaśakalenāntam anakti sarvataḥ parimṛśan // (4)
Par.?
raśanāyāḥ kāle triḥ parimṛśati // (5)
Par.?
āñjanaprabhṛti yūpaṃ yajamāno notsṛjaty ā parivyayaṇāt // (6)
Par.?
tataḥ saṃpreṣyaty ucchrīyamāṇāyānubrūhīti // (7)
Par.?
ucchrayati uddivaṃ stabhānāntarikṣaṃ pṛṇeti // (8)
Par.?
te te dhāmāny uśmasī gamadhya ity avaṭe 'vadadhāti // (9)
Par.?
athainaṃ kalpayati viṣṇoḥ karmāṇi paśyateti dvābhyām // (10)
Par.?
agner ardhaṃ pratyupanataṃ yūpasya kuryād bahiṣṭān ninatam // (11)
Par.?
anāvir uparaṃ minoti // (12)
Par.?
taṃ pratyagnim agniṣṭhāṃ mitvā pradakṣiṇaṃ purīṣeṇa paryūhati brahmavaniṃ tvā kṣatravanim iti // (13)
Par.?
maitrāvaruṇadaṇḍena paridṛṃhati brahma dṛṃha kṣatraṃ dṛṃheti // (14) Par.?
unnambhaya pṛthivīm ity apo 'nupariṣicya idaṃ viṣṇur vicakrama iti saraśanena pāṇinā yūpam unmārṣṭi // (15)
Par.?
tad viṣṇoḥ paramaṃ padam iti yūpasyāgram udīkṣate // (16)
Par.?
darbhamayyau raśane bhavataḥ / (17.1)
Par.?
dviguṇā dvivyāyāmā triguṇā trivyāyāmā // (17.2)
Par.?
tataḥ saṃpreṣyati // (18)
Par.?
Duration=0.1131010055542 secs.