Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): sautrāmaṇī

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15747
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
somasyāgne vīhīty anuyajati // (1.1) Par.?
ahāvy agne havir āsye te srucīva ghṛtaṃ camū iva somaḥ / (2.1) Par.?
vājasaniṃ rayim asme suvīraṃ praśastaṃ dhehi yaśasaṃ bṛhantam // (2.2) Par.?
kīlālape somapṛṣṭhāya vedhase hṛdā matiṃ janaye cārum agnaya iti hutāṃ hūyamānāṃ vā yajamāno 'numantrayate // (3.1) Par.?
brāhmaṇaṃ parikrīṇīyād uccheṣaṇasya pātāram // (4.1) Par.?
nānā hi vāṃ devahitaṃ sado mitaṃ mā saṃsṛkṣāthāṃ parame vyoman / (5.1) Par.?
surā tvam asi śuṣmiṇī soma eṣa mā mā hiṃsīḥ svāṃ yonim āviśan // (5.2) Par.?
ahaṃ tad asya manasā śivena somaṃ rājānam iha bhakṣayāmīti vā svayaṃ pibet // (6.1) Par.?
dve srutī aśṛṇavaṃ pitṝṇām ahaṃ devānām uta martyānām / (7.1) Par.?
tābhyām idaṃ viśvaṃ bhuvanaṃ samety antarā pūrvam aparaṃ ca ketum iti vā valmīkavapāyām avanayet // (7.2) Par.?
dakṣiṇe 'gnau śatātṛṇṇāṃ sthālīṃ prabaddhāṃ dhārayati // (8.1) Par.?
tasyā bila udīcīnadaśaṃ pavitraṃ vitatya yan me manaḥ parāgatam iti tasmiñchatamānaṃ hiraṇyaṃ nidhāya somapratīkāḥ pitaras tṛpṇuteti tasmin surāśeṣam ānayati / (9.1) Par.?
somapratīkāḥ pitaro madantāṃ vyaśema devahitaṃ yad āyuḥ / (9.2) Par.?
indrapīto vicakṣaṇo vyaśema devahitaṃ yad āyur iti vā // (9.3) Par.?
sravantīṃ saumībhiḥ pitṛmatībhis tisṛbhistisṛbhir uttarottarābhir upatiṣṭhante // (10.1) Par.?
tvaṃ soma pracikita ity etā āmnātā bhavanti // (11.1) Par.?
purastād adhvaryuḥ / (12.1) Par.?
dakṣiṇato brahmā / (12.2) Par.?
paścāddhotā // (12.3) Par.?
yad agne kavyavāhaneti kāvyavāhanībhir dakṣiṇe 'gnau śatātṛṇṇāṃ pratiṣṭhāpayati yadi brāhmaṇo yajate // (13.1) Par.?
Duration=0.054054975509644 secs.