Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): producing surā, sautrāmaṇī

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15763
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pūrvavat paśūn upākaroti // (1.1) Par.?
bārhaspatyavarjaṃ samānam ā paryagnikaraṇāt // (2.1) Par.?
madhyame paryagnikaraṇaparyāya ulmukaikadeśaṃ khare nyupyopasamādadhāti // (3.1) Par.?
śeṣeṇa paryagnikṛtvaitad eva paśuśrapaṇārthaṃ praṇayati // (4.1) Par.?
hutāsu vapāsu catvāriṃśad gā dakṣiṇā dadāti / (5.1) Par.?
anuśiśuṃ ca vaḍabām // (5.2) Par.?
atra vā grahān gṛhṇīyuḥ // (6.1) Par.?
uktaḥ saṃpraiṣaḥ // (7.1) Par.?
sarva āhavanīye hūyerann ity āśmarathyaḥ / (8.1) Par.?
dakṣiṇe 'gnau surāgrahā ity ālekhanaḥ // (8.2) Par.?
surāvantam iti payograhāñ juhoti / (9.1) Par.?
yas te rasaḥ saṃbhṛta iti surāgrahān // (9.2) Par.?
tūṣṇīm anuvaṣaṭkṛte hutvā yam aśvinā namucer ity āśvinam adhvaryur bhakṣayati // (10.1) Par.?
yad atra riptam iti sārasvataṃ pratiprasthātāgnīdhraś ca // (11.1) Par.?
idaṃ havir ity aindraṃ brahmā yajamānaś ca // (12.1) Par.?
vyākhyātā surāyāḥ pratipattiḥ // (13.1) Par.?
dakṣiṇenāhavanīyaṃ payaḥśeṣaṃ pitṛpitāmahaprapitāmahebhyo dadāti pitṛbhyaḥ svadhāvibhyaḥ svadhā nama iti // (14.1) Par.?
punantu mā pitaraḥ somyāsa ity upatiṣṭhate // (15.1) Par.?
Duration=0.034920930862427 secs.