Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): kaukilī, sautrāmaṇī

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15768
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ko 'si katamo 'sīti pāṇī saṃmṛśyādhvaryur vyāhṛtīr juhoti // (1.1) Par.?
atra rājasūyavan maṅgalyanāmna āhūya śiro me śrīr iti yathāliṅgam aṅgāni saṃmṛśya jaṅghābhyāṃ padbhyām iti pratyavaruhya prati kṣatre pratitiṣṭhāmi rāṣṭra iti japitvā trayā devā ity āhutīr hutvā lomāni prayatir mameti yathāliṅgam aṅgāni saṃmṛśate // (2.1) Par.?
sviṣṭakṛtprabhṛti samānam āvabhṛthāt // (3.1) Par.?
yad devā devaheḍanam ity avabhṛthe pañcāhutīr juhotīty āśmarathyaḥ / (4.1) Par.?
āhavanīye hūyerann ity ālekhanaḥ // (4.2) Par.?
avabhṛtha nicaṅkaṇety avabhṛthaṃ yajamāno 'bhimantrya sumitrā na āpo drupadād iven mumucāna ity āplutyodvayaṃ tamasas parīty ādityam upasthāya pratiyuto varuṇasya pāśa ity udakāntaṃ pratyasyati // (5.1) Par.?
paśuvat samidha upasthānaṃ ca // (6.1) Par.?
samāvavartīty upasthāya bhūḥ svāhety āhutiṃ hutvā pūrvavat pitṛyajñaḥ // (7.1) Par.?
indrāya vayodhase paśum ālabhate // (8.1) Par.?
ṛṣabho dakṣiṇā // (9.1) Par.?
ādityaṃ carum // (10.1) Par.?
dhenuḥ // (11.1) Par.?
vijñāyate ca / (12.1) Par.?
vatsaṃ pūrvasyāṃ dadāti / (12.2) Par.?
mātaram uttarasyām // (12.3) Par.?
saṃtiṣṭhate kaukilī // (13.1) Par.?
tayā svargakāmo yajeta // (14.1) Par.?
Duration=0.04257607460022 secs.