UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 14163
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
indrāgnibhyāṃ chāgasya vapāyā medaso 'nubrūhīti // (1)
Par.?
juhvām upastīrya hiraṇyaśakalam avadhāya sarvāṃ vapām avadyati // (2)
Par.?
upariṣṭādd hiraṇyaśakalaṃ nidhāyābhighārayati // (3)
Par.?
mā pajñāvattā bhavati // (4)
Par.?
yady api caturavattī yajamānaḥ pañcāvattaiva vapā bhavati // (5)
Par.?
yadi hiraṇyaṃ na syād ājyāt pratyavadyet // (6)
Par.?
atyākramyāśrāvyāha indrāgnibhyāṃ chāgasya vapāyā medasaḥ preṣyeti // (7)
Par.?
vaṣaṭkṛte juhoti jatāvedo vapayā gaccha devān ity etayā // (8)
Par.?
tata uttaraṃ parivapyaṃ juhoti devebhyaḥ svāheti // (9)
Par.?
vapāśrapaṇī praharati svāhordhvanabhasaṃ mārutaṃ gacchatam iti / (10.1)
Par.?
prācīṃ dviśūlāṃ pratīcīm ekaśūlām // (10.2)
Par.?
athaine saṃsrāveṇābhijuhoti // (11)
Par.?
paśocchidram abhighārayati // (12)
Par.?
samutkramya sahapatnīkāś cātvāle mārjayante idam āpaḥ pravahatādyaṃ ca malaṃ ca yat / (13.1) Par.?
yac cābhidrudrohānṛtaṃ yac ca śepe abhīruṇam / (13.2)
Par.?
nir mā muñcāmi śapathān nir mā varuṇād uta / (13.3)
Par.?
nir mā yamasya paḍvīśāt sarvasmād devakilbiṣād athomanuṣyakilbiṣāt / (13.4)
Par.?
āpo mā tasmād enaso viśvān muñcantv aṃhasa iti // (13.5)
Par.?
hutāyāṃ vapāyāṃ varaṃ dadāti kanyām alaṃkṛtām anaḍvāhaṃ tisro vā vatsatarīḥ // (14)
Par.?
Duration=0.033161163330078 secs.