Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnyādhāna, agnyādheya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14653
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
gharmaḥ śiras tad ayam agniḥ / (1.1) Par.?
saṃpriyaḥ paśubhir bhuvat / (1.2) Par.?
chardis tokāya tanayāya yaccha / (1.3) Par.?
vātaḥ prāṇastad ayam agniḥ / (1.4) Par.?
saṃpriyaḥ paśubhir bhuvat / (1.5) Par.?
svaditaṃ tokāya tanayāya pituṃ paca / (1.6) Par.?
prācīm anu pradiśaṃ prehi vidvān / (1.7) Par.?
agner agne puro agnir bhaveha / (1.8) Par.?
viśvā āśā dīdyāno vibhāhi / (1.9) Par.?
ūrjaṃ no dhehi dvipade catuṣpade // (1.10) Par.?
arkaś cakṣus tad asau sūryas tad ayam agniḥ / (2.1) Par.?
saṃpriyaḥ paśubhir bhuvat / (2.2) Par.?
yat te śukra śukraṃ varcaḥ śukrā tanūḥ / (2.3) Par.?
śukraṃ jyotir ajasram / (2.4) Par.?
tena me dīdihi tena tvādadhe / (2.5) Par.?
agnināgne brahmaṇā / (2.6) Par.?
ānaśe vyānaśe sarvam āyur vyānaśe / (2.7) Par.?
ye te agne śive tanuvau / (2.8) Par.?
virāṭ ca svarāṭ ca / (2.9) Par.?
te mā viśatāṃ te mā jinvatām // (2.10) Par.?
ye te agne śive tanuvau / (3.1) Par.?
saṃrāṭ cābhibhūś ca / (3.2) Par.?
te mā viśatāṃ te mā jinvatām / (3.3) Par.?
ye te agne śive tanuvau / (3.4) Par.?
vibhūś ca paribhūś ca / (3.5) Par.?
te mā viśatāṃ te mā jinvatām / (3.6) Par.?
ye te agne śive tanuvau / (3.7) Par.?
prabhvī ca prabhūtiś ca / (3.8) Par.?
te mā viśatāṃ te mā jinvatām / (3.9) Par.?
yās te agne śivās tanuvaḥ / (3.10) Par.?
tābhis tvādadhe / (3.11) Par.?
yās te agne ghorās tanuvaḥ / (3.12) Par.?
tābhir amuṃ gaccha // (3.13) Par.?
Duration=0.26912593841553 secs.