Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnicayana

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15811
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
etena nāciketo vyākhyātaḥ // (1.1) Par.?
nātra lekhā bhavanti // (2.1) Par.?
ekaviṃśatir hiraṇyeṣṭakāḥ śarkarā vābhyaktā upadhānakāle nābhyām evopadhīyante caturaśraṃ parimaṇḍalaṃ vā loko 'si svargo 'sīty anuvākena pratimantram // (3.1) Par.?
taṃ haitam eke paśubandha evottaravedyāṃ cinvata iti brāhmaṇavyākhyātā vikārāḥ // (4.1) Par.?
tān anukramiṣyāmaḥ // (5.1) Par.?
paśubandhe some sattre sahasre sarvavedase vā yatra vā bhūyiṣṭhā āhutayo hūyeraṃs tatra cetavyaḥ // (6.1) Par.?
sattre pratiṣṭhām īpsan yaśaḥ prajāṃ paśūn svargam ṛddhim īpsan yathāvakāśaṃ yathāsamāmnātam // (7.1) Par.?
sarvatra purastād upakramaḥ pradakṣiṇam uttarato 'pavargaḥ // (8.1) Par.?
paśukāmaḥ pāṅktam eva cinvīta / (9.1) Par.?
pañca pañca pratidiśam ekāṃ madhye // (9.2) Par.?
jyaiṣṭhyam īpsan yaśaḥ prajāṃ vā trivṛtam eva / (10.1) Par.?
sapta purastāt tisro dakṣiṇataḥ sapta paścāt tisra uttarata ekāṃ madhye // (10.2) Par.?
jyaiṣṭhyakāmo madhyāt prakramyordhvāṃ rītiṃ pratipādayet // (11.1) Par.?
svargakāmaḥ paścāt prakramya prācīṃ rītiṃ pratipādayet // (12.1) Par.?
sa yadīcchet tejasvī yaśasvī brahmavarcasī syām iti prāg dakṣiṇebhyaḥ prāṅ ā hotur dhiṣṇyād utsarped yeyaṃ prāgād yaśasvatī sā mā prorṇotu tejasā yaśasā brahmavarcaseneti // (13.1) Par.?
atha yadīcched bhūyiṣṭhaṃ me śraddadhīran bhūyiṣṭhā dakṣiṇā nayeyur iti dakṣiṇāsu nīyamānāsu prācy ehi prācy ehīti // (14.1) Par.?
prācī juṣāṇā vetv ājyasya svāheti sruveṇopahatyāhavanīye juhuyāt // (15.1) Par.?
svayamātṛṇṇādi samānam uttaram // (16.1) Par.?
saṃtiṣṭhate nāciketaḥ // (17.1) Par.?
Der Caturhotṛhochaltar
etena cāturhotro vyākhyātaḥ // (18.1) Par.?
yāvatpadaṃ hiraṇyeṣṭakāḥ śarkarā vābhyaktāḥ // (19.1) Par.?
upadhānakāle 'greṇa darbhastambaṃ daśahotāraṃ pratimantram udañcam upadadhāti / (20.1) Par.?
hṛdayaṃ grahaṃ catvāri padāni saṃbhārāṇāṃ dve patnīnām // (20.2) Par.?
evaṃ dakṣiṇataḥ prāñcaṃ caturhotāram // (21.1) Par.?
paścād udañcaṃ pañcahotāram // (22.1) Par.?
uttarataḥ prāñcaṃ ṣaḍḍhotāram // (23.1) Par.?
upariṣṭāt prāñcaṃ saptahotāram // (24.1) Par.?
pañcātra padāni saṃbhārāṇām avaśiṣṭāni ca patnīnām // (25.1) Par.?
svayamātṛṇṇādi samānam uttaram // (26.1) Par.?
saṃtiṣṭhate cāturhotraḥ // (27.1) Par.?
Duration=0.092156887054443 secs.