Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnicayana

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15815
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
etena vaiśvasṛjo vyākhyātaḥ // (1.1) Par.?
yāvanmantraṃ hiraṇyeṣṭakāḥ śarkarā vābhyaktāḥ // (2.1) Par.?
upadhānakāle 'greṇottaranābhiṃ yac cāmṛtaṃ yac ca martyam ity etais tribhir anuvākair abhidakṣiṇam agniṃ paricinoti // (3.1) Par.?
tisro vā citayas tribhir anuvākaiḥ // (4.1) Par.?
svayamātṛṇṇādi samānam uttaram anyatrānuśaṃsanāt // (5.1) Par.?
ṛcāṃ prācī mahatī dig ucyata ity anenānuvākenānuśaṃsati // (6.1) Par.?
rātrisattreṣu śatarātrānteṣu samahāvrateṣu triṣu ca sārasvateṣu sattreṣu kāṭhakacāturmāsyeṣu sādhyānāṃ ṣaḍahavarjiteṣu viśvasṛjāmayane prajāpateḥ sahasrasaṃvatsarayoś ca vaiśvasṛjo 'gnir niyataḥ // (7.1) Par.?
abhiprayāyaṃ ced abhicinuyur uttaravedideśam etair mantrair abhimṛśet // (8.1) Par.?
yo 'sya supriyaḥ suvicita iva syāt tasmai vaiśvasṛjam / (9.1) Par.?
tṛtīye vā paryāye // (9.2) Par.?
sāvitranāciketacāturhotravaiśvasṛjāruṇaketukān samasyan saumye 'pyadhvare cinvīta // (10.1) Par.?
sāvitraḥ prathamā citiḥ / (11.1) Par.?
lokaṃpṛṇā dvitīyā / (11.2) Par.?
nāciketas tṛtīyā / (11.3) Par.?
lokaṃpṛṇā caturthī / (11.4) Par.?
cāturhotraḥ pañcamī / (11.5) Par.?
vaiśvasṛjaḥ ṣaṣṭhī / (11.6) Par.?
āruṇaketukaḥ saptamī // (11.7) Par.?
savanīyayūṣṇo mṛtyave grahaṃ gṛhṇāti // (12.1) Par.?
ya etān agnīn pṛthak samāsena vā cinvāna ubhayīr dakṣiṇā dadāti kratudakṣiṇā yathāsamāmnātam agnidakṣiṇāś ceti // (13.1) Par.?
atra pṛthag aprayujya na samasyante // (14.1) Par.?
agniṃ citvā sautrāmaṇyā yajeta / (15.1) Par.?
maitrāvaruṇyā vāmikṣayā // (15.2) Par.?
āruṇaketuko brāhmaṇavyākhyātaḥ // (16.1) Par.?
divaḥśyenībhir anvahaṃ svargakāmo yajeta / (17.1) Par.?
apādyābhiś ca // (17.2) Par.?
tā brāhmaṇavyākhyātāḥ // (18.1) Par.?
Duration=0.067873954772949 secs.