UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 13896
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
karmaṇe vām / (1.1)
Par.?
vānaspatyam asi / (1.2) Par.?
pratyuṣṭaṃ rakṣaḥ / (1.3)
Par.?
pratyuṣṭārātiḥ // (1.4)
Par.?
urv antarikṣaṃ vīhi / (2.1)
Par.?
dhūrva dhūrvantam / (2.3)
Par.?
yo 'smān dhūrvati taṃ dhūrva / (2.4)
Par.?
yaṃ vayaṃ dhūrvāmas taṃ ca dhūrva // (2.5)
Par.?
devānām asi vahnitamaṃ sasnitamaṃ papritamaṃ juṣṭatamaṃ devahūtamam / (3.1)
Par.?
viṣṇoḥ kramo 'si / (3.2)
Par.?
ahrutam asi havirdhānam / (3.3)
Par.?
mitrasya tvā cakṣuṣā prekṣe / (3.6)
Par.?
uru tvā vātāya / (3.7)
Par.?
devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām agnaye juṣṭaṃ nirvapāmi / (3.8)
Par.?
yacchantu tvā pañca / (3.9)
Par.?
rakṣāyai tvā nārātyai / (3.10)
Par.?
idaṃ devānām idaṃ nas saha / (3.11)
Par.?
svar abhivyakhyaṃ jyotir vaiśvānaram / (3.12)
Par.?
dṛṃhantāṃ duryāḥ / (3.13)
Par.?
svāhā pṛthivyām / (3.14)
Par.?
urv antarikṣaṃ prehi / (3.15)
Par.?
agne havyaṃ rakṣasva // (3.16)
Par.?
Duration=0.098031997680664 secs.