Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): kāmyeṣṭi

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15828
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ādityaṃ caruṃ nirvapet saṃgrāmam upaprayāsyan // (1.1) Par.?
vaiśvānaraṃ dvādaśakapālaṃ nirvapet saṃgrāmāyatanaṃ gatvā // (2.1) Par.?
yayā rajjvottamāṃ gām ājet tayā bhrātṛvyagavīm abhidadhyād goṣṭhe vāsya nyasyet // (3.1) Par.?
balbajān apīdhme saṃnahyet // (4.1) Par.?
tān sahedhmena prokṣet // (5.1) Par.?
sarasvaty ājyabhāgety ājyahavir bhavati // (6.1) Par.?
ājyaṃ prokṣaṇam ājyena mārjayanta iti sarvaprokṣaṇamārjanānīty ājyena // (7.1) Par.?
mānavī ṛcau dhāyye kuryāt / (8.1) Par.?
makṣū devavata ity etāsāṃ dve // (8.2) Par.?
etām eva nirvaped āyatanaṃ gatvā // (9.1) Par.?
bhrātṛvyakṣetraṃ gatvaitām iṣṭiṃ nirvapet // (10.1) Par.?
tatra dakṣiṇam ardhaṃ vedyā uddhatya tad evārdhena barhiṣaḥ stṛṇīyāt / (11.1) Par.?
ardham idhmasyābhyādadhyāt // (11.2) Par.?
aindram ekādaśakapālaṃ nirvapen mārutaṃ saptakapālaṃ grāmakāmaḥ // (12.1) Par.?
āhavanīya aindram adhiśrayati / (13.1) Par.?
gārhapatye mārutam // (13.2) Par.?
kāla aindram āsādayati / (14.1) Par.?
sāmidhenīṣv anūcyamānāsu mārutam // (14.2) Par.?
atha yatrendrāyānubrūhīty aindrī puronuvākyā / (15.1) Par.?
maruto yajeti mārutī yājyā / (15.2) Par.?
marudbhyo 'nubrūhīti mārutī puronuvākyā / (15.3) Par.?
indraṃ yajety aindrī yājyā // (15.4) Par.?
aindram ekādaśakapālaṃ nirvaped vaiśvadevaṃ dvādaśakapālaṃ grāmakāmaḥ // (16.1) Par.?
tatraindrasya prathamam avadānam avadāyobhe vaiśvadevasyāvadyet / (17.1) Par.?
athaindrasyāvaśiṣṭam upariṣṭāt // (17.2) Par.?
indrāya viśvebhyo devebhyo 'nubrūhīndraṃ viśvān devān yajeti saṃpreṣyati // (18.1) Par.?
bhareṣv indram iti yājyānuvākye bhavataḥ // (19.1) Par.?
Duration=0.077255964279175 secs.