Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): kāmyeṣṭi

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15833
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
upādhāyyapūrvayaṃ vāso dakṣiṇā // (1.1) Par.?
citrāntam ity arthaḥ // (2.1) Par.?
saṃjñānīṃ pṛthaṅ nirupya sarvataḥ samavadāya sarvā devatā anudrutya saṃpreṣyati // (3.1) Par.?
agniḥ prathamo vasubhir iti sarvadevatye yājyānuvākye bhavataḥ // (4.1) Par.?
aparuddho 'parudhyamāno vā dhārayadvatīyaṃ nirupyāsīta yāvad enaṃ nāparundhyuḥ // (5.1) Par.?
athāparudhyamāno 'dite 'numanyasvety aparoddhuḥ padam ādāya gacchet // (6.1) Par.?
yaḥ parastād grāmyavādī syāt tasya gṛhād vrīhīn āharet // (7.1) Par.?
śuklāṃś ca kṛṣṇāṃś ca vicinuyāt // (8.1) Par.?
ye śuklāḥ syus tam ādityaṃ caruṃ nirvapet // (9.1) Par.?
ye kṛṣṇās tān kṛṣṇājina upanahya nidhāya haviṣkṛtā vācaṃ visṛjyopa preta marutaḥ sudānava iti yajamānam abhyaiti // (10.1) Par.?
satyāśīr iti yajamānasyottare vāsasi padaikadeśaṃ nivapati // (11.1) Par.?
iha mana ity urasi śeṣaṃ ninayati // (12.1) Par.?
siddham iṣṭiḥ saṃtiṣṭhate // (13.1) Par.?
yadi nāvagacched imam aham ādityebhyo bhāgaṃ nirvapāmy āmuṣmād amuṣyai viśo 'vagantor ity aparoddhur nāma gṛhṇīyāt tasyai ca viśaḥ // (14.1) Par.?
yadi nāvagacched āśvatthān mayūkhān sapta madhyameṣāyām upahanyād idam aham ādityān badhnāmy āmuṣmād amuṣyai viśo 'vagantor iti / (15.1) Par.?
trīn prācaś catura udīcaḥ // (15.2) Par.?
yadi nāvagacched etam evādityaṃ caruṃ nirvapet // (16.1) Par.?
idhme 'pi mayūkhān saṃnahyet // (17.1) Par.?
tān sahedhmenābhyādadhyāt // (18.1) Par.?
avagataḥ kṛṣṇānāṃ vrīhīṇāṃ vāruṇaṃ caruṃ nirvapati // (19.1) Par.?
siddham iṣṭiḥ saṃtiṣṭhate // (20.1) Par.?
Duration=0.052229881286621 secs.