Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): sāman
Show parallels Show headlines
Use dependency labeler
Chapter id: 13168
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
mad adhy abhū3n mad adhy abhū3d iti / (1.1) Par.?
tasmād āhur madhuputra iti // (1.2) Par.?
tasmād uta striyo madhu nāśnanti putrāṇām idaṃ vrataṃ carāma iti vadantīḥ // (2.1) Par.?
tad ayaṃ tṛco 'nūdaśrayata / (3.1) Par.?
iyam eva gāyatry antarikṣaṃ triṣṭub asau jagatī / (3.2) Par.?
tasyaitat tṛcaḥ // (3.3) Par.?
sa upariṣṭāt sāmādhyāhitaṃ tapati / (4.1) Par.?
so 'dhruva ivāsīd alelāyad iva / (4.2) Par.?
sa nordhvo 'tapat // (4.3) Par.?
sa devān abravīd un mā gāyateti / (5.1) Par.?
kiṃ tatas syād iti / (5.2) Par.?
śriyaṃ vaḥ prayaccheyam / (5.3) Par.?
mām iha dṛṃheteti // (5.4) Par.?
tatheti / (6.1) Par.?
tam udagāyan / (6.2) Par.?
tam etad atrādṛṃhan / (6.3) Par.?
tebhyaḥ śriyam prāyacchat / (6.4) Par.?
saiṣā devānāṃ śrīḥ // (6.5) Par.?
tata etad ūrdhvas tapati / (7.1) Par.?
sa nārvāṅ atapat // (7.2) Par.?
sa ṛṣīn abravīd anu mā gāyateti / (8.1) Par.?
kiṃ tatas syād iti / (8.2) Par.?
śriyaṃ vaḥ prayaccheyam / (8.3) Par.?
mām iha dṛṃheteti // (8.4) Par.?
tatheti / (9.1) Par.?
tam anvagāyan / (9.2) Par.?
tam etad atrādṛṃhan / (9.3) Par.?
tebhyaḥ śriyam prāyacchat / (9.4) Par.?
saiṣarṣīṇāṃ śrīḥ // (9.5) Par.?
tata etad arvāṅ tapati / (10.1) Par.?
sa na tiryaṅ atapat // (10.2) Par.?
sa gandharvāpsaraso 'bravīd ā mā gāyateti / (11.1) Par.?
kiṃ tatas syād iti / (11.2) Par.?
śriyaṃ vaḥ prayaccheyam / (11.3) Par.?
mām iha dṛṃheteti // (11.4) Par.?
tatheti / (12.1) Par.?
tam āgāyan / (12.2) Par.?
tam etad atrādṛṃhan / (12.3) Par.?
tebhyaḥ śriyam prāyacchat / (12.4) Par.?
saiṣā gandharvāpsarasāṃ śrīḥ // (12.5) Par.?
tata etat tiryaṅ tapati // (13.1) Par.?
tāni vā etāni trīṇi sāmna udgītam anugītam āgītam / (14.1) Par.?
tad yathedaṃ vayam āgāyodgāyāma etad udgītam / (14.2) Par.?
atha yad yathāgītaṃ tad anugītam / (14.3) Par.?
atha yat kiṃ ceti sāmnas tad āgītam / (14.4) Par.?
etāni hy eva trīṇi sāmnaḥ // (14.5) Par.?
Duration=0.092443943023682 secs.