Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): kāmyeṣṭi

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15837
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
For a long life
prājāpatyāṃ śatakṛṣṇalāṃ nirvaped āyuṣkāmaḥ // (1.1) Par.?
śataṃ hiraṇyakṛṣṇalāni kākiṇyā māṣeṇa vā saṃmitāni // (2.1) Par.?
tāni pavitravatyājya āvapati // (3.1) Par.?
dharmamātraṃ śrapaṇam // (4.1) Par.?
pracaraṇakāle 'ṣṭau devatāyā avadyati / (5.1) Par.?
catvāri sviṣṭakṛti / (5.2) Par.?
dve prāśitre 'ṣṭāv iḍāyām // (5.3) Par.?
caturdhākaraṇakāle sarvāṇi prāśitre samopyaikadhā brahmaṇa upaharati // (6.1) Par.?
tāni brahmā bhakṣayati // (7.1) Par.?
bhakṣāpanaya itareṣām // (8.1) Par.?
sauryaṃ caruṃ rukmābhyāṃ parigṛhyāsādayati // (9.1) Par.?
tasya prayāje prayāje kṛṣṇalaṃ juhoti // (10.1) Par.?
apohya rukmau caruṇā pracarati // (11.1) Par.?
etāv eva rukmau dakṣiṇā // (12.1) Par.?
agnaye dātre puroḍāśam aṣṭākapālam iti trīṇi // (13.1) Par.?
teṣāṃ prājāpatyaṃ saṃsṛṣṭahavis tṛtīyaṃ bhavati // (14.1) Par.?
dadhi madhu ghṛtam āpo dhānās taṇḍulā ity ekeṣām ājyavikāraḥ // (15.1) Par.?
madhūdake saṃsṛṣṭe mukhye svādharmyam // (16.1) Par.?
ghṛtaṃ na pūtam ubhe suścandreti yājyānuvākye bhavataḥ // (17.1) Par.?
āgneyasya ca saumyasya caindre samāśleṣayed iti saṃhitāni havīṃṣy adhiśrayed ity arthaḥ // (18.1) Par.?
lepau vāsmin samāśleṣayet // (19.1) Par.?
brahman viśaṃ vināśayeyam iti sarvaṃ brāhmaṇaspatyaṃ bhavati // (20.1) Par.?
mārutī yājyānuvākye kuryāt // (21.1) Par.?
athaitaṃ tridhātum ekādaśasūttāneṣu kapāleṣv adhiśrayati // (22.1) Par.?
Duration=0.05892014503479 secs.