UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 13903
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
devīr āpo agreguvaḥ premaṃ yajñaṃ nayata / (1.1)
Par.?
pra yajñapatiṃ tirata / (1.2)
Par.?
yuṣmān indro 'vṛṇīta vṛtratūrye / (1.3)
Par.?
yūyam indram avṛṇīdhvaṃ vṛtratūrye / (1.4)
Par.?
prokṣitās stha / (1.5)
Par.?
kṛṣṇo 'sy ākhareṣṭhāḥ / (1.6)
Par.?
agnaye tvā juṣṭaṃ prokṣāmi / (1.7)
Par.?
barhiṣe tvā juṣṭaṃ prokṣāmi / (1.9)
Par.?
barhir asi / (1.10)
Par.?
srugbhyas tvā juṣṭaṃ prokṣāmi / (1.11)
Par.?
pitṝṇāṃ bhāgadheyīs stha / (1.12)
Par.?
ūrjā pṛthivīṃ gacchata / (1.13)
Par.?
viṣṇos stupo 'si / (1.14)
Par.?
ūrṇamradaḥ prathasva svāsasthaṃ devebhyaḥ / (1.15)
Par.?
gandharvo 'si viśvāvasuḥ / (1.16)
Par.?
viśvasmād īṣataḥ / (1.17)
Par.?
yajamānasya paridhir iḍa īḍitaḥ / (1.18)
Par.?
indrasya bāhur asi dakṣiṇaḥ / (1.19)
Par.?
yajamānasya paridhir iḍa īḍitaḥ / (1.20)
Par.?
mitrāvaruṇau tvā paridhattāṃ dhruveṇa dharmaṇeḍa īḍitam // (1.21)
Par.?
vītihotraṃ tvā kave dyumantas samidhīmahi / (2.1)
Par.?
agne bṛhantam adhvare // (2.2)
Par.?
sūryas tvā purastāt pātu kasyāś cid abhiśastyāḥ / (3.1)
Par.?
varṣiṣṭhe 'dhi nāke // (3.2)
Par.?
savitur bāhū stho devajanānāṃ vidharaṇiḥ / (4.1)
Par.?
vasūnāṃ rudrāṇām ādityānāṃ sadanam asi / (4.2)
Par.?
juhv ehi ghṛtācī dyaur janmanā / (4.3)
Par.?
aditir acchinnapatrā priyā devānāṃ priyeṇa dhāmnā priye sadasi sīda / (4.4)
Par.?
upabhṛd ehi ghṛtācy antarikṣaṃ janmanā / (4.5)
Par.?
aditir acchinnapatrā priyā devānāṃ priyeṇa dhāmnā priye sadasi sīda / (4.6)
Par.?
dhruva ehi ghṛtācī pṛthivī janmanā / (4.7)
Par.?
aditir acchinnapatrā priyā devānāṃ priyeṇa dhāmnā priye sadasi sīda / (4.8)
Par.?
ṛṣabho 'si śākvaro vāyur janmanā / (4.9)
Par.?
aditir acchinnapatraḥ priyo devānāṃ priyeṇa dhāmnā priye sadasi sīda / (4.10)
Par.?
dhruvā asadann ṛtasya yonau sukṛtasya loke / (4.11) Par.?
tā viṣṇo pāhi / (4.12)
Par.?
pāhi yajñam / (4.13)
Par.?
pāhi yajñapatim / (4.14)
Par.?
pāhi māṃ yajñanyam // (4.15)
Par.?
Duration=0.15921401977539 secs.