Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): aśvamedha, hayamedha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15856
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
rājā sārvabhaumo 'śvamedhena yajeta / (1.1) Par.?
apy asārvabhaumaḥ // (1.2) Par.?
citrā nakṣatraṃ puṇyanāma // (2.1) Par.?
devayajanam adhyavasyati yatrāpaḥ purastātsukhāḥ sūpāvagāhā anapasvarīḥ // (3.1) Par.?
caitryāṃ paurṇamāsyāṃ sāṃgrahaṇyeṣṭyā yajate / (4.1) Par.?
tasyā yottarāmāvāsyā tasyāṃ saṃjñānyā // (4.2) Par.?
vaiśākhyāṃ paurṇamāsyāṃ prājāpatyam ṛṣabhaṃ tūparaṃ sarvarūpaṃ sarvebhyaḥ kāmebhya ālabhate // (5.1) Par.?
tasyā yottarāmāvāsyā tasyām apadātīn mahartvija āvahanti // (6.1) Par.?
anvaham itarān āvahanty ā subrahmaṇyāyāḥ // (7.1) Par.?
amāvāsyām iṣṭvā devayajanam abhiprapadyate // (8.1) Par.?
keśaśmaśru vapate // (9.1) Par.?
nakhāni nikṛntate // (10.1) Par.?
dato dhāvate // (11.1) Par.?
snāti // (12.1) Par.?
ahataṃ vāsaḥ paridhatte // (13.1) Par.?
vācaṃ yatvopavasati // (14.1) Par.?
ye rātayas te jāgarayanti // (15.1) Par.?
vāgyatasyaitāṃ rātrim agnihotraṃ juhvati // (16.1) Par.?
draṣṭre nama upadraṣṭre namo 'nudraṣṭre namaḥ khyātre nama upakhyātre namo 'nukhyātre namaḥ śṛṇvate nama upaśṛṇvate namaḥ sate namo 'sate namo jātāya namo janiṣyamāṇāya namo bhūtāya namo bhaviṣyate namaś cakṣuṣe namaḥ śrotrāya namo manase namo vāce namo brahmaṇe namas tapase namaḥ śāntāya nama ity ekaviṃśatyā namaskārair udyantam ādityam upatiṣṭhate // (17.1) Par.?
Duration=0.043937921524048 secs.