Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): aśvamedha, hayamedha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15893
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vibhūr mātrā prabhūḥ pitrety aśvanāmāni // (1) Par.?
āyanāya svāhā prāyaṇāya svāhety uddrāvān // (2) Par.?
agnaye svāhā somāya svāheti pūrvahomān // (3) Par.?
pṛthivyai svāhāntarikṣāya svāhety etaṃ hutvāgnaye svāhā somāya svāheti pūrvadīkṣāḥ // (4) Par.?
pṛthivyai svāhāntarikṣāya svāhety ekaviṃśinīṃ dīkṣām // (5) Par.?
bhuvo devānāṃ karmaṇety ṛtudīkṣāḥ // (6) Par.?
agnaye svāhā vāyave svāhety etaṃ hutvārvāṅ yajñaḥ saṃkrāmatv ity āptīḥ // (7) Par.?
bhūtaṃ bhavyaṃ bhaviṣyad iti paryāptīḥ // (8) Par.?
ā me gṛhā bhavantv ity ābhūḥ // (9) Par.?
agninā tapo 'nvabhavad ity anubhūḥ // (10) Par.?
svāhādhim ādhītāya svāheti samastāni vaiśvadevāni // (11) Par.?
dadbhyaḥ svāhā hanūbhyāṃ svāhety aṅgahomān // (12) Par.?
añjyetāya svāhā kṛṣṇāya svāhā śvetāya svāhety aśvarūpāṇi // (13) Par.?
oṣadhībhyaḥ svāhā mūlebhyaḥ svāhety oṣadhihomān // (14) Par.?
vanaspatibhyaḥ svāheti vanaspatihomān // (15) Par.?
meṣas tvā pacatair avatv ity apāvyāni // (16) Par.?
kūpyābhyaḥ svāhādbhyaḥ svāhety apāṃ homān // (17) Par.?
ambhobhyaḥ svāhā nabhobhyaḥ svāhā mahobhyaḥ svāhety ambhāṃsi nabhāṃsi mahāṃsi // (18) Par.?
Duration=0.039361953735352 secs.