Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): aśvamedha, hayamedha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15898
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
rohito dhūmrarohita iti nava nava prativibhajyaindrāgnadaśamān eke samāmananti // (1.1) Par.?
evam āraṇyān // (2.1) Par.?
tān yūpāntarāleṣu dhārayanti // (3.1) Par.?
indrāya rājñe sūkara ity ekādaśa daśata ālabhyante // (4.1) Par.?
vasantāya kapiñjalān ālabhate / (5.1) Par.?
grīṣmāya kalaviṅkān / (5.2) Par.?
varṣābhyas tittirīn / (5.3) Par.?
śarade vartikāḥ / (5.4) Par.?
hemantāya kakarān / (5.5) Par.?
śiśirāya vikirān // (5.6) Par.?
kṛṣṇā bhaumāḥ / (6.1) Par.?
dhūmrā āntarikṣāḥ / (6.2) Par.?
bṛhanto daivāḥ / (6.3) Par.?
śabalā vaidyutāḥ / (6.4) Par.?
sidhmās tārakā iti pañcadaśinaḥ // (6.5) Par.?
kṛṣṇagrīvā āgneyāḥ / (7.1) Par.?
babhravaḥ saumyāḥ / (7.2) Par.?
upadhvastāḥ sāvitrāḥ / (7.3) Par.?
sārasvatyo vatsataryaḥ / (7.4) Par.?
pauṣṇāḥ śyāmāḥ / (7.5) Par.?
pṛśnayo mārutāḥ / (7.6) Par.?
bahurūpā vaiśvadevāḥ / (7.7) Par.?
vaśā dyāvāpṛthivyāḥ // (7.8) Par.?
kṛṣṇagrīvā ity uktam // (8.1) Par.?
etā aindrāgnāḥ / (9.1) Par.?
pṛśnayo mārutāḥ / (9.2) Par.?
kṛṣṇā vāruṇāḥ / (9.3) Par.?
kāyās tūparāḥ // (9.4) Par.?
agnaye 'nīkavate prathamajān ālabhate / (10.1) Par.?
marudbhyaḥ sāṃtapanebhyaḥ savātyān / (10.2) Par.?
marudbhyo gṛhamedhibhyo bāṣkān / (10.3) Par.?
marudbhyaḥ krīḍibhyaḥ saṃsṛṣṭān / (10.4) Par.?
marudbhyaḥ svatavadbhyo 'nusṛṣṭān // (10.5) Par.?
kṛṣṇagrīvā ity uktam // (11.1) Par.?
etā aindrāgnāḥ / (12.1) Par.?
prāśṛṅgā aindrāḥ / (12.2) Par.?
bahurūpā vaiśvakarmaṇāḥ // (12.3) Par.?
pitṛbhyaḥ somavadbhyo babhrūn dhūmrānūkāśān / (13.1) Par.?
pitṛbhyo barhiṣadbhyo dhūmrān babhrvanūkāśān / (13.2) Par.?
pitṛbhyo 'gniṣvāttebhyo dhūmrān rohitāṃs traiyambakān // (13.3) Par.?
kṛṣṇāḥ pṛṣanta ity eke // (14.1) Par.?
Duration=0.090692043304443 secs.