Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): aśvamedha, hayamedha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13148
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ākrān vājī kramair atyakramīd vājī dyaus te pṛṣṭham ity aśvam abhimantrya yathopākṛtaṃ niyujya prokṣyopapāyayati // (1.1) Par.?
yady upapāyyamāno na pibed agniḥ paśur āsīd ity upapāyayet // (2.1) Par.?
samiddho añjan kṛdaraṃ matīnām ity aśvasyāpriyo bhavanti // (3.1) Par.?
meṣas tvā pacatair avatv iti paryagnau kriyamāṇe 'pāvyāni juhoti // (4.1) Par.?
paryagnikṛtān āraṇyān utsṛjanti // (5.1) Par.?
vaḍabe puruṣī ca // (6.1) Par.?
ajaḥ puro nīyate 'śvasya // (7.1) Par.?
vetasaśākhāyāṃ tārpyaṃ kṛttyadhīvāsaṃ hiraṇyakaśipu cāstīrya sauvarṇaṃ rukmam upariṣṭāt kṛtvā tasminn aśvatūparagomṛgān nighnanti / (8.1) Par.?
plakṣaśākhāsv itarān paśūn // (8.2) Par.?
śyāmūlena kṣaumeṇa vāśvaṃ saṃjñapayanti / (9.1) Par.?
spandyābhir itarān paśūn // (9.2) Par.?
prāṇāya svāhā vyānāya svāheti saṃjñapyamāne paśāv āhutī juhoti / (10.1) Par.?
saṃjñapte vā // (10.2) Par.?
yāmena sāmnā prastotānūpatiṣṭhate // (11.1) Par.?
ambe ambāly ambika iti pratiprasthātā patnīr udānayati // (12.1) Par.?
tā dakṣiṇān keśapakṣān udgrathya savyān prasrasya dakṣiṇān ūrūn āghnānāḥ sigbhir abhidhūnvatyas triḥ pradakṣiṇam aśvaṃ pariyanty avantī stheti // (13.1) Par.?
savyān udgrathya dakṣiṇān prasrasya savyān ūrūn āghnānā anabhidhūnvatyas triḥ pratipariyanti // (14.1) Par.?
pradakṣiṇam antato yathā purastāt // (15.1) Par.?
navakṛtvaḥ sampādayanti // (16.1) Par.?
ambe ambāly ambika iti mahiṣy aśvam upasaṃviśya // (17.1) Par.?
Duration=0.035851955413818 secs.