Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): mahāvrata

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14687
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
prajāpatiḥ prajāḥ sṛṣṭvā vṛtto 'śayat / (1.1) Par.?
taṃ devā bhūtānāṃ rasaṃ tejaḥ saṃbhṛtya / (1.2) Par.?
tenainam abhiṣajyan / (1.3) Par.?
mahān avavarttīti / (1.4) Par.?
tan mahāvratasya mahāvratatvam / (1.5) Par.?
mahad vratam iti / (1.6) Par.?
tan mahāvratasya mahāvratatvam / (1.7) Par.?
mahato vratam iti / (1.8) Par.?
tan mahāvratasya mahāvratatvam / (1.9) Par.?
pañcaviṃśaḥ stomo bhavati // (1.10) Par.?
caturviṃśatyardhamāsaḥ saṃvatsaraḥ / (2.1) Par.?
yad vā etasmin saṃvatsare 'dhi prājāyata / (2.2) Par.?
tad annaṃ pañcaviṃśam abhavat / (2.3) Par.?
madhyataḥ kriyate / (2.4) Par.?
madhyato hy annam aśitaṃ dhinoti / (2.5) Par.?
atho madhyata eva prajānām ūrg dhīyate / (2.6) Par.?
atha yad vā idam antataḥ kriyate / (2.7) Par.?
tasmād udante prajāḥ samedhante / (2.8) Par.?
antataḥ kriyate prajananāyaiva / (2.9) Par.?
trivṛc chiro bhavati // (2.10) Par.?
tredhā vihitaṃ hi śiraḥ / (3.1) Par.?
loma chavīr asthi / (3.2) Par.?
parācā stuvanti / (3.3) Par.?
tasmāt tat sadṛg eva / (3.4) Par.?
na medyato 'numedyati / (3.5) Par.?
na kṛśyato 'nukṛśyati / (3.6) Par.?
pañcadaśo 'nyaḥ pakṣo bhavati / (3.7) Par.?
saptadaśo 'nyaḥ / (3.8) Par.?
tasmād vayāṃsy anyataram ardham abhi paryāvartante / (3.9) Par.?
anyatarato hi tad garīyaḥ kriyate // (3.10) Par.?
pañcaviṃśa ātmā bhavati / (4.1) Par.?
tasmān madhyataḥ paśavo variṣṭhāḥ / (4.2) Par.?
ekaviṃśaṃ puccham / (4.3) Par.?
dvipadāsu stuvanti pratiṣṭhityai / (4.4) Par.?
sarveṇa saha stuvanti / (4.5) Par.?
sarveṇa hy ātmanātmanvī / (4.6) Par.?
sahotpatanti / (4.7) Par.?
ekaikām ucchiṃṣanti / (4.8) Par.?
ātman hy aṅgāni baddhāni / (4.9) Par.?
na vā etena sarvaḥ puruṣaḥ // (4.10) Par.?
yad ita ito lomāni dato nakhān / (5.1) Par.?
parimādaḥ kriyante / (5.2) Par.?
tāny eva tena pratyupyante / (5.3) Par.?
audumbaras talpo bhavati / (5.4) Par.?
ūrg vā annam udumbaraḥ / (5.5) Par.?
ūrja evānnādyasyāvaruddhyai / (5.6) Par.?
yasya talpasadyam anabhijitaṃ syāt / (5.7) Par.?
sa devānāṃ sāmyakṣe / (5.8) Par.?
talpasadyam abhijayānīti talpam āruhyodgāyet / (5.9) Par.?
talpasadyam evābhijayati // (5.10) Par.?
yasya talpasadyam abhijitaṃ syāt / (6.1) Par.?
sa devānāṃ sāmyakṣe / (6.2) Par.?
talpasadyaṃ mā parājeṣīti talpam āruhyodgāyet / (6.3) Par.?
na talpasadyaṃ parājayate / (6.4) Par.?
pleṅkhe śaṃsati / (6.5) Par.?
maho vai pleṅkhaḥ / (6.6) Par.?
mahasa evānnādyasyāvaruddhyai / (6.7) Par.?
devāsurāḥ saṃyattā āsan / (6.8) Par.?
ta āditye vyāyacchanta / (6.9) Par.?
taṃ devāḥ samajayan // (6.10) Par.?
brāhmaṇaś ca śūdraś ca carmakarte vyāyacchete / (7.1) Par.?
daivyo vai varṇo brāhmaṇaḥ / (7.2) Par.?
asuryaḥ śūdraḥ / (7.3) Par.?
ime 'rātsur ime subhūtam akrann ity anyataro brūyāt / (7.4) Par.?
ima udvāsīkāriṇa ime durbhūtam akrann ity anyataraḥ / (7.5) Par.?
yad evaiṣāṃ sukṛtaṃ yā rāddhiḥ / (7.6) Par.?
tad anyataro 'bhiśrīṇāti / (7.7) Par.?
yad evaiṣāṃ duṣkṛtaṃ yā rāddhiḥ / (7.8) Par.?
tad anyataro 'pahanti / (7.9) Par.?
brāhmaṇaḥ saṃjayati / (7.10) Par.?
amum evādityaṃ bhrātṛvyasya saṃvindante // (7.11) Par.?
Duration=0.46694493293762 secs.