Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): aśvamedha, hayamedha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15914
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dakṣiṇataḥ plakṣaśākhāsv itareṣāṃ paśūnām // (1.1) Par.?
pūrvau parivapyamahimānau hutvāśvatūparagomṛgāṇāṃ vapāḥ samavadāya saṃpreṣyati // (2.1) Par.?
prajāpataye 'śvasya tūparasya gomṛgasya vapānāṃ medasām anubrūhi / (3.1) Par.?
prajāpataye 'śvasya tūparasya gomṛgasya vapānāṃ medasāṃ preṣyeti saṃpraiṣau / (3.2) Par.?
candravapayor medasām anubrūhi candravapayor medasāṃ preṣyeti vā // (3.3) Par.?
samavadāyetareṣāṃ vapāḥ saṃpreṣyati // (4.1) Par.?
viśvebhyo devebhya usrāṇāṃ chāgānāṃ meṣāṇāṃ vapānāṃ medasām anubrūhi / (5.1) Par.?
viśvebhyo devebhya usrāṇāṃ chāgānāṃ meṣāṇāṃ vapānāṃ medasāṃ preṣyeti saṃpraiṣau // (5.2) Par.?
uttarau parivapyamahimānau hutvā cātvāle mārjayitvābhito 'gniṣṭhaṃ brahmodyāya paryupaviśete / (6.1) Par.?
dakṣiṇo brahmā / (6.2) Par.?
uttaro hotā // (6.3) Par.?
kiṃ svid āsīt pūrvacittir ity etasyānuvākasya pṛṣṭāni hotuḥ pratijñātāni brahmaṇaḥ // (7.1) Par.?
brahmaṇa udañcaṃ vijayaṃ saṃjñāpayanti // (8.1) Par.?
prajāpataye 'śvasya tūparasya gomṛgasyāsthi loma ca tiryag asaṃbhindantaḥ sūkaraviśasaṃ viśasateti saṃpraiṣavat kurvanti // (9.1) Par.?
aśvasya lohitaṃ sviṣṭakṛdarthaṃ nidadhāti // (10.1) Par.?
śaphaṃ gomṛgakaṇṭhaṃ ca māhendrasya stotraṃ pratyabhiṣiñcati // (11.1) Par.?
hiraṇyagarbhaḥ samavartatāgra iti ṣaṭ prājāpatyāḥ purastād abhiṣekasya juhoti / (12.1) Par.?
ayaṃ puro bhuva iti ṣaṭ ca prāṇabhṛtaḥ // (12.2) Par.?
vyāghracarmaṇi siṃhacarmaṇi vābhiṣicyate // (13.1) Par.?
Duration=0.039284944534302 secs.