Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): aśvamedha, hayamedha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15921
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
paśukāla uttarata upariṣṭād agner vaitase kaṭe 'śvaṃ prāñcaṃ yathāṅgaṃ cinoti // (1.1) Par.?
evaṃ purastāt pratyañcaṃ tūparam / (2.1) Par.?
paścāt prācīnaṃ gomṛgam // (2.2) Par.?
dakṣiṇataḥ plakṣaśākhāsv itarān paśūn āsādayati // (3.1) Par.?
vapāvaccaryā // (4.1) Par.?
haviṣa ity antau namati // (5.1) Par.?
ākrān vājī kramair atyakramīd vājī dyaus te pṛṣṭham iti vaitasena kaṭenāśvatūparagomṛgān sarvahutān hutveluvardāya svāhā balivardāya svāhety aśvam abhijuhoti // (6.1) Par.?
atra kaṭam anupraharati // (7.1) Par.?
ye 'śvasya hutasya gandham ājighranti sarve te puṇyalokā bhavantīti vijñāyate // (8.1) Par.?
haviṣā pracaryājyam avadānaṃ kṛtvā stegān daṃṣṭrābhyāṃ maṇḍūkāñ jambhyebhir ity etaiś caturdaśabhir anuvākaiḥ pratimantraṃ śarīrahomāñ juhoti // (9.1) Par.?
divākīrtyaṃ pañcadaśam / (10.1) Par.?
araṇyenuvākyaṃ ṣoḍaśam / (10.2) Par.?
dyaus te pṛṣṭham ity etaṃ saptadaśam ājyenaiva // (10.3) Par.?
yad akrandaḥ prathamaṃ jāyamāna ity etais tribhir anuvākaiḥ ṣaṭtriṃśatam aśvastomīyāñ juhoti // (11.1) Par.?
kramair atyakramīd ity etāṃ ṣaṭtriṃśīm // (12.1) Par.?
aṣṭādaśa juhotīty eke // (13.1) Par.?
imā nu kaṃ bhuvanā sīṣadhemeti dvipadāḥ // (14.1) Par.?
antato 'śvasya lohitena śṛtena sviṣṭakṛtaṃ yajati // (15.1) Par.?
Duration=0.054103136062622 secs.