Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): aśvamedha, hayamedha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15934
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athaikeṣām / (1.1) Par.?
traitānāṃ prathamajaṃ kālakābhrum aśvibhyāṃ madhyame viśālayūpa ālabhate / (1.2) Par.?
teṣām eva madhyamajam ūrje dakṣiṇe / (1.3) Par.?
uttamajaṃ pṛthivyā uttare // (1.4) Par.?
teṣāṃ paśupuroḍāśān agnaye 'ṃhomuce 'ṣṭākapāla iti daśahaviṣaṃ mṛgāreṣṭim anunirvapati // (2.1) Par.?
samānaṃ tu sviṣṭakṛdiḍam // (3.1) Par.?
agner manve prathamasya pracetasa iti yathāliṅgaṃ yājyānuvākyāḥ // (4.1) Par.?
traidhātavīyayodavasyati // (5.1) Par.?
tasyāṃ sahasraṃ dadāti // (6.1) Par.?
udavasāya viśālayūpam eke samāmananti // (7.1) Par.?
tad āhur dvādaśa brahmaudanān saṃsthite nirvaped dvādaśabhir veṣṭibhir yajeteti // (8.1) Par.?
tad u tathā na kuryāt / (9.1) Par.?
dvādaśaiva brahmaudanān saṃsthite nirvapet / (9.2) Par.?
teṣv anvahaṃ dvādaśāni śatāni dadāti // (9.3) Par.?
piśaṅgās trayo vāsantā ity ṛtupaśubhiḥ saṃvatsaraṃ yajate // (10.1) Par.?
athaikeṣām / (11.1) Par.?
āgneyā vāsantāḥ / (11.2) Par.?
aindrā graiṣmāḥ / (11.3) Par.?
mārutāḥ pārjanyā vā vārṣikāḥ / (11.4) Par.?
aindrāvaruṇāḥ śāradāḥ / (11.5) Par.?
aindrābārhaspatyā haimantikāḥ / (11.6) Par.?
aindrāvaiṣṇavāḥ śaiśirāḥ // (11.7) Par.?
saṃvatsarāya nivakṣasa iti dvayordvayor māsayoḥ paśubandhena yajate // (12.1) Par.?
saṃtiṣṭhate 'śvamedhaḥ // (13.1) Par.?
Duration=0.067299127578735 secs.