Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): human sacrifice, puruṣamedha, sarvamedha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15940
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sautrāmaṇyā maitrāvaruṇyā cāmikṣayā sākaṃprasthāyīyena pañcabilena caruṇā pañcaśāradīyeneti // (1.1) Par.?
pañcabilasya caror vijñāyate / (2.1) Par.?
ājya āgneyaḥ pūrvasmin bile / (2.2) Par.?
dadhany aindro dakṣiṇe / (2.3) Par.?
śṛte pratiduhi nītamiśre vā vaiśvadevaḥ paścime / (2.4) Par.?
apsu maitrāvaruṇa uttare / (2.5) Par.?
payasi bārhaspatyo madhyame // (2.6) Par.?
sarvamedha
sarvamedho daśarātraḥ // (3.1) Par.?
rājā yajeta yaḥ kāmayeta sarvam idaṃ bhaveyam iti // (4.1) Par.?
ekaśatavidho 'gniḥ // (5.1) Par.?
agniṣṭud agniṣṭomaḥ prathamam ahaḥ / (6.1) Par.?
sarvam āgneyaṃ bhavati // (6.2) Par.?
indrastud ukthyo dvitīyaḥ / (7.1) Par.?
sarvam aindram // (7.2) Par.?
sūryastud ukthyas tṛtīyaḥ / (8.1) Par.?
sarvaṃ sauryam // (8.2) Par.?
vaiśvadeva ukthyaś caturthaḥ / (9.1) Par.?
sarvaṃ vaiśvadevam // (9.2) Par.?
āśvamedhikaṃ madhyamaṃ pañcamam ahaḥ / (10.1) Par.?
tasminn aśvaṃ medhyam ālabhate // (10.2) Par.?
pauruṣamedhikaṃ madhyamaṃ ṣaṣṭham / (11.1) Par.?
tasmin puruṣān // (11.2) Par.?
aptoryāmaḥ saptamaḥ / (12.1) Par.?
tasmin sarvān medhyān ālabhate // (12.2) Par.?
vapā vapāvatāṃ juhoti / (13.1) Par.?
tvaca utkṛtyāvapānām // (13.2) Par.?
śuṣkān ārdrāṃś cauṣadhivanaspatīn saṃvṛścyāhavanīye 'nuprakiranti // (14.1) Par.?
prātaḥsavane sanneṣu nārāśaṃseṣv annamannaṃ juhoti // (15.1) Par.?
sarvasyāptyai sarvasyāvaruddhyā iti vijñāyate // (16.1) Par.?
evaṃ mādhyaṃdine tṛtīyasavane ca // (17.1) Par.?
aṣṭamaṃ triṇavam // (18.1) Par.?
navamaṃ trayastriṃśam // (19.1) Par.?
viśvajit sarvapṛṣṭho 'tirātro daśamam ahaḥ // (20.1) Par.?
dakṣiṇākāle yad abrāhmaṇānāṃ dikṣu vittaṃ tat sabhūmi sapuruṣaṃ dadāti yathāśvamedhe yathāśvamedhe // (21.1) Par.?
Duration=0.076683044433594 secs.