Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): somakraya, buying Soma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15997
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
rājānaṃ krīṇanti // (1.1) Par.?
tam pravakṣyatsu paścād anasas tripadamātre 'ntareṇa vartmanī avasthāya preṣito 'gne abhihiṃkārāt tvaṃ vipras tvaṃ kavis tvaṃ viśvāni dhārayan / (2.1) Par.?
apa janyaṃ bhayaṃ nudety asyandayan pārṣṇīṃ prapadena dakṣiṇā pāṃsūṃs trir udupya anubrūyād bhadrād abhi śreyaḥ prehi bṛhaspatiḥ puraetā te astu / (2.2) Par.?
athemavasyavara ā pṛthivyā āre śatrūn kṛṇuhi sarvavīra iti tiṣṭhan // (2.3) Par.?
anuvrajann uttarā antareṇaiva vartmanī // (3.1) Par.?
soma yās te mayobhuva iti tisraḥ sarve nandanti yaśasāgatenāgan deva ṛtubhir vardhatu kṣayam ity ardharca ārabhet / (4.1) Par.?
avasthite 'nasi dakṣiṇāt pakṣād abhikramya rājānam abhimukho 'vatiṣṭhate // (4.2) Par.?
prapādyamāne rājany agreṇāno 'nusaṃvrajet // (5.1) Par.?
yā te dhāmāni haviṣā yajantīmāṃ dhiyam śikṣamāṇasya deveti nihite paridadhyād rājānam upaspṛśan // (6.1) Par.?
vasane aṃśuṣu vā // (7.1) Par.?
Duration=0.032989025115967 secs.