UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 13306
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
trir ha vai puruṣo mriyate trir jāyate // (1.1)
Par.?
sa haitad eva prathamam mriyate yad retaḥ siktaṃ sambhūtam bhavati / (2.1)
Par.?
sa prāṇam evābhisaṃbhavati / (2.2)
Par.?
āśām abhijāyate // (2.3)
Par.?
athaitad dvitīyam mriyate yad dīkṣate / (3.1)
Par.?
sa chandāṃsy evābhisaṃbhavati / (3.2) Par.?
dakṣiṇām abhijāyate // (3.3)
Par.?
athaitat tṛtīyam mriyate yan mriyate / (4.1)
Par.?
sa śraddhām evābhisaṃbhavati / (4.2)
Par.?
lokam abhijāyate // (4.3)
Par.?
tad etat tryāvṛd gāyatraṃ gāyati / (5.1)
Par.?
tasya prathamayāvṛtemam eva lokaṃ jayati yad u cāsmiṃlloke / (5.2)
Par.?
tad etena cainam prāṇena samardhayati yam abhisaṃbhavaty etāṃ cāsmā āśām prayacchati yām abhijāyate // (5.3)
Par.?
atha dvitīyayāvṛtedam evāntarikṣaṃ jayati yad u cāntarikṣe / (6.1)
Par.?
tad etaiś cainaṃ chandobhiḥ samardhayati yānyabhisaṃbhavati / (6.2)
Par.?
etāṃ cāsmai dakṣiṇām prayacchati yām abhijāyate // (6.3)
Par.?
atha tṛtīyayāvṛtāmum eva lokam jayati yad u cāmuṣmiṃlloke / (7.1)
Par.?
tad etayā cainaṃ śraddhayā samardhayati yayaivainam etacchraddhayāgnāvabhyādadhati sam ayam ito bhaviṣyatīti / (7.2)
Par.?
etaṃ cāsmai lokam prayacchati yam abhijāyate // (7.3)
Par.?
Duration=0.20112299919128 secs.