Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Soma sacrifice, pravargya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16011
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
spṛṣṭvodakaṃ pravargyeṇa cariṣyatsūttareṇa kharaṃ parivrajya paścād asyopaviśya preṣito 'bhiṣṭuyād ṛgāvānam // (1.1) Par.?
ṛcam ṛcam anavānam uktvā praṇutyāvasyet // (2.1) Par.?
brahma jajñānaṃ prathamaṃ purastād vi sīmataḥ suruco vena ā vaḥ / (3.1) Par.?
sabudhnyā upa mā asya viṣṭhāḥ sataś ca yonim asataś ca vivaḥ / (3.2) Par.?
iyaṃ pitre rāṣṭryety agre prathamāya januṣe bhūmaneṣṭhāḥ / (3.3) Par.?
tasmā etaṃ surucaṃ hvāram ahyaṃ gharmaṃ śrīṇanti prathamasya dhāseḥ / (3.4) Par.?
mahān mahī astabhāyad vijāto dyāṃ pitā sadma pārthivaṃ ca rajaḥ / (3.5) Par.?
sabudhnād āṣṭa januṣābhyugraṃ bṛhaspatir devatā tasya samrāṭ / (3.6) Par.?
abhi tyaṃ devaṃ savitāram oṇyoḥ kavikratum arcāmi satyasavaṃ ratnadhām abhipriyaṃ matiṃ kavim / (3.7) Par.?
ūrdhvā yasyā matir bhā adidyutat savīmani hiraṇyapāṇir amimīta sukratuḥ kṛpā svas tṛpā svar iti vā / (3.8) Par.?
saṃsīdasva mahān asīti saṃsādyamāne / (3.9) Par.?
añjanti yaṃ prathayanto na viprā ity ajyamāne / (3.10) Par.?
pataṅgam aktam asurasya māyayā yo naḥ sa nutyo abhidāsad agne bhavā no agne sumanā upetāv iti dvyṛcāḥ / (3.11) Par.?
kṛṇuṣva pājaḥ prasitiṃ na pṛthvīm iti pañca pari tvā girvaṇo giro 'dhi dvayor adadhā ukthaṃ vacaḥ śukraṃ te anyad yajataṃ te anyad apaśyaṃ gopām anipadyamānaṃ srakve drapsasyāyaṃ venaś codayat pṛśnigarbhāḥ pavitraṃ te vitataṃ brahmaṇaspata iti dve viyat pavitraṃ dhiṣaṇā atanvata gharmaṃ śocantaṃ praṇaveṣu bibhrataḥ / (3.12) Par.?
samudre antarāya vo vicakṣaṇaṃ trir ahno nāma sūryasya manvata / (3.13) Par.?
gaṇānāṃ tvā prathaś ca yasyāpaśyaṃ tvety etasyādyayā yajamānam īkṣate dvitīyayā patnīṃ tṛtīyayātmānaṃ kārādhaddhotrāśvinā vām iti nava / (3.14) Par.?
ābhāty agnir grāvāṇeveḍe dyāvāpṛthivī iti prāg uttamāyā arūrucad uṣasaḥ pṛśnir agriya ity āvapetottareṇārdharcena patnīm īkṣetottamayā parihite samutthāpyainān adhvaryavo vācayantīti tu pūrvaṃ paṭalam // (3.15) Par.?
Duration=0.028940200805664 secs.