Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Soma sacrifice, praṇayana, upasad

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16026
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
agnīṣomau praṇeṣyatsu tīrthena prapadyottareṇāgnīdhrīyāyatanaṃ sadaś ca pūrvayā dvārā patnīśālāṃ prapadyottareṇa śālāmukhīyam ativrajya paścād asyopaviśya preṣito 'nubrūyāt sāvīr hi deva prathamāya pitre varṣmāṇam asmai varimāṇam asmai / (1.1) Par.?
athāsmabhyaṃ savitaḥ sarvatātā dive diva āsu vā bhūripaśva ity āsīnaḥ // (1.2) Par.?
anuvrajann uttarāḥ // (2.1) Par.?
praitu brahmaṇaspatir hotā devo amartyaḥ purastād upa tvāgne dive dive doṣāvastar upa priyaṃ panipnatam ity ardharca āramet / (3.1) Par.?
āgnīdhrīye nihite 'bhihūyamāne 'gne juṣasva pratiharya tad vaca iti samāpya praṇavenoparamet // (3.2) Par.?
uttareṇāgnīdhrīyam ativrajatsv ativrajya somo jigāti gātuvid devānāṃ tam asya rājā varuṇas tam aśvinety ardharca āramet // (4.1) Par.?
prapadyamānaṃ rājānam anuprapadyeta / (5.1) Par.?
antaś ca prāgā aditir bhavāsi śyeno na yoniṃ sadanaṃ dhiyā kṛtam astabhnād dyām asuro viśvavedā iti paridadhyād uttarayā vā kṣemācāre // (5.2) Par.?
brahmaivam eva prapadyāpareṇa vedim ativrajya dakṣiṇataḥ śālāmukhīyasyopaviśet // (6.1) Par.?
sa hotāram anūtthāya yathetam agrato vrajed yadi rājānaṃ praṇayet // (7.1) Par.?
uktam apraṇayataḥ // (8.1) Par.?
prāpya havirdhāne gṛhapataye rājānaṃ pradāya havirdhāne agreṇāpareṇa vātivrajya dakṣiṇata āhavanīyasyopaviśet // (9.1) Par.?
agnipucchasya sāgnicityāyām // (10.1) Par.?
etad brahmāsanaṃ paśau // (11.1) Par.?
prātaś cā vapāhomāt // (12.1) Par.?
yadi tv agreṇa pratyeyāt prapādyamāne // (13.1) Par.?
Duration=0.036946058273315 secs.