Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Soma sacrifice, ṣaḍaha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16355
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
caturviṃśe hotā ajaniṣṭety ājyam // (1) Par.?
ā no mitrāvaruṇā mitraṃ vayaṃ havāmahe mitraṃ huve pūtadakṣam ayaṃ vāṃ mitrāvaruṇā purūruṇā ciddhy asti prati vāṃ sūra udita iti ṣaḍahastotriyā maitrāvaruṇasya // (2) Par.?
ā yāhi suṣumā hi ta indram id gāthino bṛhad indreṇa saṃ hi dṛkṣasa ād aha svadhām anv ity ekā dve cendro dadhīco asthabhir uttiṣṭhann ojasā saha bhinddhi viśvā apa dviṣa iti brāhmaṇācchaṃsinaḥ // (3) Par.?
indrāgnī ā gataṃ sutam indre agnā namo bṛhat tā huve yayor idam iyaṃ vām asya manmana indrāgnī yuvām ime yajñasya hi stha ṛtvijety acchāvākasya // (4) Par.?
teṣāṃ yasmint stuvīran sa stotriyaḥ // (5) Par.?
yasmiñśvaḥ so 'nurūpaḥ // (6) Par.?
ekastotriyeṣv ahaḥsu yo 'nyo 'nantaraḥ so 'nurūpo na cet sarvo 'hargaṇaḥ ṣaḍaho vā // (7) Par.?
aikāhikas tathā sati // (8) Par.?
antye ca // (9) Par.?
ūrdhvam anurūpebhya ṛjunītī no varuṇa indraṃ vo viśvatas pari yat soma āsute nara ity ārambhaṇīyāḥ śastvā svān svān pariśiṣṭān āvaperaṃś caturviṃśamahāvratābhijidviśvajidviṣuvatsu // (10) Par.?
sarvastomeṣu sarvapṛṣṭheṣu ca // (11) Par.?
ūrdhvam āvāpāt prati vāṃ sūra udite vy antarikṣam atirat śyāvāśvasya sunvata iti tṛcāḥ paryāsāḥ // (12) Par.?
sa tv eva maitrāvaruṇasya ṣaḍahastotriya uttamaḥ saparyāsaḥ // (13) Par.?
taddaivatam anyaṃ pūrvasya sthāne kurvīta // (14) Par.?
anyatrāpi saṃnipāte na tṛcaṃ sūktaṃ vānantarhitam ekāsane dviḥ śaṃset // (15) Par.?
mahāvālabhidaṃ cet śaṃsed ūrdhvam anurūpebhya ārambhaṇīyābhyo vā nābhākāṃs tṛcān āvaperan gāyatrīkāram // (16) Par.?
sa kṣapaḥ pariṣvaja iti maitrāvaruṇo yaḥ kakubho nidhāraya iti vā pūrvīṣ ṭa indropamātaya iti brāhmaṇācchaṃsī tā hi madhyaṃ bharāṇām ity acchāvākaḥ // (17) Par.?
Duration=0.059834003448486 secs.