Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 14472
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dakṣiṇata upasṛjati / (1.1) Par.?
pitṛlokam eva tena jayati / (1.2) Par.?
prācīm āvartayati / (1.3) Par.?
devalokam eva tena jayati / (1.4) Par.?
udīcīm āvṛtya dogdhi / (1.5) Par.?
manuṣyalokam eva tena jayati / (1.6) Par.?
pūrvau duhyāj jyeṣṭhasya jyaiṣṭhineyasya / (1.7) Par.?
yo vā gataśrīḥ syāt / (1.8) Par.?
aparau duhyāt kaniṣṭhasya kāniṣṭhineyasya / (1.9) Par.?
yo vā bubhūṣet // (1.10) Par.?
na saṃmṛśati / (2.1) Par.?
pāpavasyasasya vyāvṛttyai / (2.2) Par.?
vāyavyaṃ vā etad upasṛṣṭam / (2.3) Par.?
āśvinaṃ duhyamānam / (2.4) Par.?
maitraṃ dugdham / (2.5) Par.?
aryamṇa udvāsyamānam / (2.6) Par.?
tvāṣṭram unnīyamānam / (2.7) Par.?
bṛhaspater unnītam / (2.8) Par.?
savituḥ prakrāntam / (2.9) Par.?
dyāvāpṛthivyaṃ hriyamāṇam // (2.10) Par.?
aindrāgnam upasāditam / (3.1) Par.?
sarvābhyo vā eṣa devatābhyo juhoti / (3.2) Par.?
yo 'gnihotraṃ juhoti / (3.3) Par.?
yathā khalu vai dhenuṃ tīrthe tarpayati / (3.4) Par.?
evam agnihotrī yajamānaṃ tarpayati / (3.5) Par.?
tṛpyati prajayā paśubhiḥ / (3.6) Par.?
pra suvargaṃ lokaṃ jānāti / (3.7) Par.?
paśyati putram / (3.8) Par.?
paśyati pautram / (3.9) Par.?
pra prajayā paśubhir mithunair jāyate / (3.10) Par.?
yasyaivaṃ viduṣo 'gnihotraṃ juhvati / (3.11) Par.?
ya u cainad evaṃ veda // (3.12) Par.?
Duration=0.25758099555969 secs.