UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 14472
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
dakṣiṇata upasṛjati / (1.1)
Par.?
pitṛlokam eva tena jayati / (1.2)
Par.?
prācīm āvartayati / (1.3)
Par.?
devalokam eva tena jayati / (1.4)
Par.?
udīcīm āvṛtya dogdhi / (1.5)
Par.?
manuṣyalokam eva tena jayati / (1.6)
Par.?
pūrvau duhyāj jyeṣṭhasya jyaiṣṭhineyasya / (1.7)
Par.?
yo vā gataśrīḥ syāt / (1.8)
Par.?
aparau duhyāt kaniṣṭhasya kāniṣṭhineyasya / (1.9)
Par.?
yo vā bubhūṣet // (1.10)
Par.?
na saṃmṛśati / (2.1)
Par.?
pāpavasyasasya vyāvṛttyai / (2.2)
Par.?
vāyavyaṃ vā etad upasṛṣṭam / (2.3)
Par.?
āśvinaṃ duhyamānam / (2.4)
Par.?
maitraṃ dugdham / (2.5)
Par.?
aryamṇa udvāsyamānam / (2.6)
Par.?
tvāṣṭram unnīyamānam / (2.7)
Par.?
bṛhaspater unnītam / (2.8)
Par.?
savituḥ prakrāntam / (2.9)
Par.?
dyāvāpṛthivyaṃ hriyamāṇam // (2.10)
Par.?
aindrāgnam upasāditam / (3.1)
Par.?
sarvābhyo vā eṣa devatābhyo juhoti / (3.2)
Par.?
yo 'gnihotraṃ juhoti / (3.3)
Par.?
yathā khalu vai dhenuṃ tīrthe tarpayati / (3.4)
Par.?
evam agnihotrī yajamānaṃ tarpayati / (3.5)
Par.?
tṛpyati prajayā paśubhiḥ / (3.6) Par.?
pra suvargaṃ lokaṃ jānāti / (3.7)
Par.?
paśyati putram / (3.8)
Par.?
paśyati pautram / (3.9)
Par.?
pra prajayā paśubhir mithunair jāyate / (3.10)
Par.?
yasyaivaṃ viduṣo 'gnihotraṃ juhvati / (3.11)
Par.?
ya u cainad evaṃ veda // (3.12)
Par.?
Duration=0.25758099555969 secs.