UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 13401
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
sa yo vāyuḥ prāṇa eva saḥ / (1.1)
Par.?
yo 'gnir vāg eva sā / (1.2)
Par.?
yaś candramā mana eva tat / (1.3)
Par.?
ya ādityaḥ svara eva saḥ / (1.4)
Par.?
tasmād etam ādityam āhuḥ svara etīti // (1.5)
Par.?
sa yo ha vā amūr devatā upāste yā amūr adhidevataṃ dūrūpā vā etā duranusamprāpyā iva / (2.1)
Par.?
kas tad veda yady etā anu vā samprāpnuyān na vā // (2.2)
Par.?
atha ya enā adhyātmam upāste sa hāntidevo bhavati / (3.1)
Par.?
nirjīryantīva vā ita etāḥ / (3.2)
Par.?
tasya vā etāḥ śarīrasya saha prāṇena nirjīryanti / (3.3)
Par.?
ka u eva tad veda yady etā anu vā samprāpnuyān na vā // (3.4)
Par.?
atha ya enā ubhayīr ekadhā bhavantīr veda sa evānuṣṭhyā sāma veda sa ātmānaṃ veda sa brahma veda // (4.1)
Par.?
tad āhuḥ prādeśamātrād vā ita etā ekam bhavanti / (5.1)
Par.?
ato hy ayam prāṇaḥ svarya upary upari vartata iti // (5.2) Par.?
atha haika āhuś caturaṅgulād vā ita etā ekam bhavantīti / (6.1)
Par.?
ato hy evāyam prāṇaḥ svarya upary upari vartata iti // (6.2)
Par.?
sa eṣa brahmaṇa āvartaḥ / (7.1)
Par.?
sa ya evam etam brahmaṇa āvartaṃ vedābhy enam prajāḥ paśava āvartante sarvam āyur eti // (7.2)
Par.?
sa yo haivaṃ vidvān prāṇena prāṇyāpānenāpānya manasaitā ubhayīr devatā ātmany etya mukha ādhatte tasya sarvam āptam bhavati sarvaṃ jitam / (8.1)
Par.?
na hāsya kaścana kāmo 'nāpto bhavati ya evaṃ veda // (8.2)
Par.?
Duration=0.25900793075562 secs.