Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): prāṇa etc.

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13401
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sa yo vāyuḥ prāṇa eva saḥ / (1.1) Par.?
yo 'gnir vāg eva sā / (1.2) Par.?
yaś candramā mana eva tat / (1.3) Par.?
ya ādityaḥ svara eva saḥ / (1.4) Par.?
tasmād etam ādityam āhuḥ svara etīti // (1.5) Par.?
sa yo ha vā amūr devatā upāste yā amūr adhidevataṃ dūrūpā vā etā duranusamprāpyā iva / (2.1) Par.?
kas tad veda yady etā anu vā samprāpnuyān na vā // (2.2) Par.?
atha ya enā adhyātmam upāste sa hāntidevo bhavati / (3.1) Par.?
nirjīryantīva vā ita etāḥ / (3.2) Par.?
tasya vā etāḥ śarīrasya saha prāṇena nirjīryanti / (3.3) Par.?
ka u eva tad veda yady etā anu vā samprāpnuyān na vā // (3.4) Par.?
atha ya enā ubhayīr ekadhā bhavantīr veda sa evānuṣṭhyā sāma veda sa ātmānaṃ veda sa brahma veda // (4.1) Par.?
tad āhuḥ prādeśamātrād vā ita etā ekam bhavanti / (5.1) Par.?
ato hy ayam prāṇaḥ svarya upary upari vartata iti // (5.2) Par.?
atha haika āhuś caturaṅgulād vā ita etā ekam bhavantīti / (6.1) Par.?
ato hy evāyam prāṇaḥ svarya upary upari vartata iti // (6.2) Par.?
sa eṣa brahmaṇa āvartaḥ / (7.1) Par.?
sa ya evam etam brahmaṇa āvartaṃ vedābhy enam prajāḥ paśava āvartante sarvam āyur eti // (7.2) Par.?
sa yo haivaṃ vidvān prāṇena prāṇyāpānenāpānya manasaitā ubhayīr devatā ātmany etya mukha ādhatte tasya sarvam āptam bhavati sarvaṃ jitam / (8.1) Par.?
na hāsya kaścana kāmo 'nāpto bhavati ya evaṃ veda // (8.2) Par.?
Duration=0.25900793075562 secs.