UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 14485
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
prajāpatir akāmayata prajāyeyeti / (1.1)
Par.?
sa tapo 'tapyata / (1.2)
Par.?
sa trivṛtaṃ stomam asṛjata / (1.3)
Par.?
taṃ pañcadaśastomo madhyata udatṛṇat / (1.4)
Par.?
tau pūrvapakṣaś cāparapakṣaś cābhavatām / (1.5)
Par.?
pūrvapakṣaṃ devā anvasṛjyanta / (1.6)
Par.?
aparapakṣam anv asurāḥ / (1.7)
Par.?
tato devā abhavan / (1.8)
Par.?
yaṃ kāmayeta vasīyānt syād iti // (1.10)
Par.?
taṃ pūrvapakṣe yājayet / (2.1)
Par.?
vasīyān eva bhavati / (2.2)
Par.?
yaṃ kāmayeta pāpīyānt syād iti / (2.3)
Par.?
tam aparapakṣe yājayet / (2.4)
Par.?
pāpīyān eva bhavati / (2.5)
Par.?
tasmāt pūrvapakṣo 'parapakṣāt kāruṇyataraḥ / (2.6)
Par.?
prajāpatir vai daśahotā / (2.7)
Par.?
caturhotā pañcahotā / (2.8)
Par.?
ṣaḍḍhotā saptahotā / (2.9)
Par.?
ṛtavaḥ saṃvatsaraḥ // (2.10)
Par.?
prajāḥ paśava ime lokāḥ / (3.1) Par.?
ya evaṃ prajāpatiṃ bahor bhūyāṃsaṃ veda / (3.2)
Par.?
bahor eva bhūyān bhavati / (3.3)
Par.?
prajāpatir devāsurān asṛjata / (3.4)
Par.?
sa indram api nāsṛjata / (3.5)
Par.?
taṃ devā abruvan / (3.6)
Par.?
indraṃ no janayeti / (3.7)
Par.?
yathāhaṃ yuṣmāṃs tapasāsṛkṣi / (3.9)
Par.?
evam indraṃ janayadhvam iti // (3.10)
Par.?
te tapo 'tapyanta / (4.1)
Par.?
ta ātmann indram apaśyan / (4.2)
Par.?
tam abruvan / (4.3)
Par.?
kim bhāgadheyam abhijaniṣya iti / (4.6)
Par.?
ṛtūnt saṃvatsaram / (4.7)
Par.?
prajāḥ paśūn / (4.8)
Par.?
imāṃllokān ity abruvan / (4.9)
Par.?
taṃ vai māhutyā prajanayatety abravīt // (4.10)
Par.?
taṃ caturhotrā prājanayan / (5.1)
Par.?
yaḥ kāmayeta vīro ma ājāyeteti / (5.2)
Par.?
sa caturhotāraṃ juhuyāt / (5.3)
Par.?
prajāpatir vai caturhotā / (5.4)
Par.?
prajāpatir eva bhūtvā prajāyate / (5.5)
Par.?
jajanad indram indriyāya svāheti graheṇa juhoti / (5.6)
Par.?
āsya vīro jāyate / (5.7)
Par.?
vīraṃ hi devā etayāhutyā prājanayan / (5.8)
Par.?
ādityāś cāṅgirasaś ca suvarge loke 'spardhanta / (5.9)
Par.?
vayaṃ pūrve suvargaṃ lokam iyāma vayaṃ pūrva iti // (5.10)
Par.?
ta ādityā etaṃ pañcahotāram apaśyan / (6.1)
Par.?
taṃ purā prātaranuvākād āgnīdhre 'juhavuḥ / (6.2)
Par.?
tato vai te pūrve suvargaṃ lokam āyan / (6.3)
Par.?
yaḥ suvargakāmaḥ syāt / (6.4)
Par.?
sa pañcahotāraṃ purā prātaranuvākād āgnīdhre juhuyāt / (6.5)
Par.?
saṃvatsaro vai pañcahotā / (6.6)
Par.?
saṃvatsaraḥ suvargo lokaḥ / (6.7)
Par.?
saṃvatsara evartuṣu pratiṣṭhāya / (6.8)
Par.?
suvargaṃ lokam eti / (6.9)
Par.?
te 'bruvann aṅgirasa ādityān // (6.10)
Par.?
kva vaḥ sadbhyo havyaṃ vakṣyāma iti / (7.2)
Par.?
chandaḥsv ity abruvan / (7.3)
Par.?
gāyatriyāṃ triṣṭubhi jagatyām iti / (7.4)
Par.?
tasmāc chandaḥsu sadbhya ādityebhyaḥ / (7.5)
Par.?
āṅgīrasīḥ prajā havyaṃ vahanti / (7.6)
Par.?
vahanty asmai prajā balim / (7.7)
Par.?
ainam apratikhyātaṃ gacchati / (7.8)
Par.?
ya evaṃ veda / (7.9)
Par.?
dvādaśa māsāḥ pañcartavaḥ / (7.10)
Par.?
traya ime lokāḥ / (7.11)
Par.?
asāv āditya ekaviṃśaḥ / (7.12)
Par.?
etasmin vā eṣa śritaḥ / (7.13)
Par.?
etasmin pratiṣṭhitaḥ / (7.14)
Par.?
ya evam etaṃ śritaṃ pratiṣṭhitaṃ veda / (7.15)
Par.?
praty eva tiṣṭhati // (7.16)
Par.?
Duration=0.43366193771362 secs.