Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 13438
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śvetāśvo darśato harinīlo 'si haritaspṛśaḥ samānabuddho mā hiṃsīḥ / (1.1) Par.?
na māṃ tvaṃ vettha pradrava // (1.2) Par.?
yad abhyavacaraṇo 'bhyavaiṣi svapantam puruṣam akovidam aśmamayena varmaṇā varuṇo 'ntardadhātu mā // (2.1) Par.?
yad abhyavacaraṇo 'bhyavaiṣi svapantam puruṣam akovidam ayasmayena varmaṇā varuṇo 'ntardadhātu mā // (3.1) Par.?
yad abhyavacaraṇo 'bhyavaiṣi svapantam puruṣam akovidaṃ lohamayena varmaṇā varuṇo 'ntardadhātu mā // (4.1) Par.?
yad abhyavacaraṇo 'bhyavaiṣi svapantam puruṣam akovidaṃ rajatamayena varmaṇā varuṇo 'ntardadhātu mā // (5.1) Par.?
yad abhyavacaraṇo 'bhyavaiṣi svapantam puruṣam akovidaṃ suvarṇamayena varmaṇā varuṇo 'ntardadhātu mā // (6.1) Par.?
āyur mātā matiḥ pitā namas ta āviśoṣaṇa / (7.1) Par.?
graho nāmāsi viśvāyus tasmai te viśvāhā namo namas tāmrāya namo varuṇāya namo jighāṃsate // (7.2) Par.?
yakṣma rājan mā māṃ hiṃsīḥ / (8.1) Par.?
rājan yakṣma mā hiṃsīḥ / (8.2) Par.?
tayoḥ saṃvidānayoḥ sarvam āyur ayāny aham // (8.3) Par.?
Duration=0.020773887634277 secs.