UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 14491
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
prajāpatir akāmayata prajāyeyeti / (1.1)
Par.?
sa etaṃ daśahotāram apaśyat / (1.2)
Par.?
tena daśadhātmānaṃ vidhāya / (1.3)
Par.?
daśahotrātapyata / (1.4)
Par.?
tasya cittiḥ srug āsīt / (1.5)
Par.?
cittam ājyam / (1.6)
Par.?
tasyaitāvaty eva vāg āsīt / (1.7)
Par.?
etāvān yajñakratuḥ / (1.8)
Par.?
sa caturhotāram asṛjata / (1.9)
Par.?
so 'nandat // (1.10)
Par.?
asṛkṣi vā imam iti / (2.1)
Par.?
tasya somo havir āsīt / (2.2)
Par.?
sa caturhotrātapyata / (2.3)
Par.?
sa bhūr iti vyāharat / (2.5)
Par.?
sa bhūmim asṛjata / (2.6)
Par.?
agnihotraṃ darśapūrṇamāsau yajūṃṣi / (2.7)
Par.?
sa dvitīyam atapyata / (2.8)
Par.?
sa bhuva iti vyāharat // (2.10)
Par.?
so 'ntarikṣam asṛjata / (3.1)
Par.?
cāturmāsyāni sāmāni / (3.2)
Par.?
sa tṛtīyam atapyata / (3.3)
Par.?
sa suvar iti vyāharat / (3.5)
Par.?
sa divam asṛjata / (3.6)
Par.?
agniṣṭomam ukthyam atirātram ṛcaḥ / (3.7)
Par.?
etā vai vyāhṛtaya ime lokāḥ / (3.8)
Par.?
imān khalu vai lokān anu prajāḥ paśavaś chandāṃsi prājāyanta / (3.9) Par.?
ya evam etāḥ prajāpateḥ prathamā vyāhṛtīḥ prajātā veda // (3.10)
Par.?
pra prajayā paśubhir mithunair jāyate / (4.1)
Par.?
sa pañcahotāram asṛjata / (4.2)
Par.?
sa havir nāvindata / (4.3)
Par.?
tasmai somas tanuvaṃ prāyacchat / (4.4)
Par.?
etat te havir iti / (4.5)
Par.?
sa pañcahotrātapyata / (4.6)
Par.?
sa pratyaṅṅ abādhata / (4.8)
Par.?
so 'surān asṛjata / (4.9)
Par.?
tad asyāpriyam āsīt // (4.10)
Par.?
tad durvarṇaṃ hiraṇyam abhavat / (5.1)
Par.?
tad durvarṇasya hiraṇyasya janma / (5.2)
Par.?
sa dvitīyam atapyata / (5.3)
Par.?
sa prāṅ abādhata / (5.5)
Par.?
sa devān asṛjata / (5.6)
Par.?
tad asya priyam āsīt / (5.7)
Par.?
tat suvarṇaṃ hiraṇyam abhavat / (5.8)
Par.?
tat suvarṇasya hiraṇyasya janma / (5.9)
Par.?
ya evaṃ suvarṇasya hiraṇyasya janma veda // (5.10)
Par.?
suvarṇa ātmanā bhavati / (6.1)
Par.?
durvarṇo 'sya bhrātṛvyaḥ / (6.2)
Par.?
tasmāt suvarṇaṃ hiraṇyaṃ bhāryam / (6.3)
Par.?
suvarṇa eva bhavati / (6.4)
Par.?
ainaṃ priyaṃ gacchati nāpriyam / (6.5)
Par.?
sa saptahotāram asṛjata / (6.6)
Par.?
sa saptahotraiva suvargaṃ lokam ait / (6.7)
Par.?
triṇavena stomenaibhyo lokebhyo 'surān prāṇudata / (6.8)
Par.?
trayastriṃśena pratyatiṣṭhat / (6.9)
Par.?
ekaviṃśena rucam adhatta // (6.10)
Par.?
saptadaśena prājāyata / (7.1)
Par.?
ya evaṃ vidvānt somena yajate / (7.2)
Par.?
saptahotraiva suvargaṃ lokam eti / (7.3)
Par.?
triṇavena stomenaibhyo lokebhyo bhrātṛvyān praṇudate / (7.4)
Par.?
trayastriṃśena pratitiṣṭhati / (7.5)
Par.?
ekaviṃśena rucaṃ dhatte / (7.6)
Par.?
saptadaśena prajāyate / (7.7)
Par.?
tasmāt saptadaśaḥ stomo na nirhṛtyaḥ / (7.8)
Par.?
prajāpatir vai saptadaśaḥ / (7.9)
Par.?
prajāpatim eva madhyato dhatte prajātyai // (7.10)
Par.?
Duration=0.58610510826111 secs.