Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 14509
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
prajāpatiḥ prajā asṛjata / (1.1) Par.?
tāḥ sṛṣṭāḥ samaśliṣyan / (1.2) Par.?
tā rūpeṇānuprāviśat / (1.3) Par.?
tasmād āhuḥ / (1.4) Par.?
rūpaṃ vai prajāpatir iti / (1.5) Par.?
tā nāmnānuprāviśat / (1.6) Par.?
tasmād āhuḥ / (1.7) Par.?
nāma vai prajāpatir iti / (1.8) Par.?
tasmād apy āmitrau saṃgatya / (1.9) Par.?
nāmnā ceddhvayete // (1.10) Par.?
mitram eva bhavataḥ / (2.1) Par.?
prajāpatir devāsurān asṛjata / (2.2) Par.?
sa indram api nāsṛjata / (2.3) Par.?
taṃ devā abruvan / (2.4) Par.?
indraṃ no janayeti / (2.5) Par.?
sa ātmann indram apaśyat / (2.6) Par.?
tam asṛjata / (2.7) Par.?
taṃ triṣṭub vīryaṃ bhūtvānuprāviśat / (2.8) Par.?
tasya vajraḥ pañcadaśo hasta āpadyata / (2.9) Par.?
tenodayyāsurān abhyabhavat // (2.10) Par.?
ya evaṃ veda / (3.1) Par.?
abhi bhrātṛvyān bhavati / (3.2) Par.?
te devā asurair vijitya / (3.3) Par.?
suvargaṃ lokam āyan / (3.4) Par.?
te 'muṣmiṃlloke vyakṣudhyan / (3.5) Par.?
te 'bruvan / (3.6) Par.?
amutaḥ pradānaṃ vā upajijīvimeti / (3.7) Par.?
te saptahotāraṃ yajñaṃ vidhāyāyāsyam / (3.8) Par.?
āṅgīrasaṃ prāhiṇvan / (3.9) Par.?
etenāmutra kalpayeti // (3.10) Par.?
tasya vā iyaṃ kᄆptiḥ / (4.1) Par.?
yad idaṃ kiṃ ca / (4.2) Par.?
ya evaṃ veda / (4.3) Par.?
kalpate 'smai / (4.4) Par.?
sa vā ayaṃ manuṣyeṣu yajñaḥ saptahotā / (4.5) Par.?
amutra sadbhyo devebhyo havyaṃ vahati / (4.6) Par.?
ya evaṃ veda / (4.7) Par.?
upainaṃ yajño namati / (4.8) Par.?
so 'manyata / (4.9) Par.?
abhi vā ime 'smāl lokād amuṃ lokaṃ kamiṣyanta iti / (4.10) Par.?
sa vācaspate hṛd iti vyāharat / (4.11) Par.?
tasmāt putro hṛdayam / (4.12) Par.?
tasmād asmāl lokād amuṃ lokaṃ nābhikāmayante / (4.13) Par.?
putro hi hṛdayam // (4.14) Par.?
Duration=0.39884209632874 secs.