UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 14509
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
prajāpatiḥ prajā asṛjata / (1.1)
Par.?
tāḥ sṛṣṭāḥ samaśliṣyan / (1.2)
Par.?
tā rūpeṇānuprāviśat / (1.3)
Par.?
tasmād āhuḥ / (1.4)
Par.?
rūpaṃ vai prajāpatir iti / (1.5)
Par.?
tā nāmnānuprāviśat / (1.6)
Par.?
tasmād āhuḥ / (1.7)
Par.?
nāma vai prajāpatir iti / (1.8)
Par.?
tasmād apy āmitrau saṃgatya / (1.9)
Par.?
nāmnā ceddhvayete // (1.10)
Par.?
mitram eva bhavataḥ / (2.1)
Par.?
prajāpatir devāsurān asṛjata / (2.2)
Par.?
sa indram api nāsṛjata / (2.3)
Par.?
taṃ devā abruvan / (2.4)
Par.?
indraṃ no janayeti / (2.5)
Par.?
sa ātmann indram apaśyat / (2.6)
Par.?
tam asṛjata / (2.7)
Par.?
taṃ triṣṭub vīryaṃ bhūtvānuprāviśat / (2.8)
Par.?
tasya vajraḥ pañcadaśo hasta āpadyata / (2.9)
Par.?
tenodayyāsurān abhyabhavat // (2.10)
Par.?
ya evaṃ veda / (3.1)
Par.?
abhi bhrātṛvyān bhavati / (3.2)
Par.?
te devā asurair vijitya / (3.3)
Par.?
suvargaṃ lokam āyan / (3.4)
Par.?
te 'muṣmiṃlloke vyakṣudhyan / (3.5)
Par.?
amutaḥ pradānaṃ vā upajijīvimeti / (3.7)
Par.?
te saptahotāraṃ yajñaṃ vidhāyāyāsyam / (3.8)
Par.?
āṅgīrasaṃ prāhiṇvan / (3.9)
Par.?
etenāmutra kalpayeti // (3.10)
Par.?
tasya vā iyaṃ kᄆptiḥ / (4.1)
Par.?
yad idaṃ kiṃ ca / (4.2)
Par.?
ya evaṃ veda / (4.3)
Par.?
kalpate 'smai / (4.4)
Par.?
sa vā ayaṃ manuṣyeṣu yajñaḥ saptahotā / (4.5)
Par.?
amutra sadbhyo devebhyo havyaṃ vahati / (4.6)
Par.?
ya evaṃ veda / (4.7)
Par.?
upainaṃ yajño namati / (4.8) Par.?
so 'manyata / (4.9)
Par.?
abhi vā ime 'smāl lokād amuṃ lokaṃ kamiṣyanta iti / (4.10)
Par.?
sa vācaspate hṛd iti vyāharat / (4.11)
Par.?
tasmāt putro hṛdayam / (4.12)
Par.?
tasmād asmāl lokād amuṃ lokaṃ nābhikāmayante / (4.13)
Par.?
putro hi hṛdayam // (4.14)
Par.?
Duration=0.39884209632874 secs.