Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 15463
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vartamānopadeśāc codanāśabdāchrutyarthābhāvāt tavai ceti vacanān nirdeśāt karmacodakaḥ // (1) Par.?
mantro vā samabhivyāhārāt // (2) Par.?
arthaprasaṃkhyayā dravyopakalpanam // (3) Par.?
carmāṇy uttaralomāni prāggrīvāṇi // (4) Par.?
avaroktam uttaraṃ haviṣi // (5) Par.?
ekadravye sājye vedenopagrahaṇam // (6) Par.?
sphyenānyatra // (7) Par.?
kuśair asatsu // (8) Par.?
pāṇibhyāṃ juhūṃ parigṛhyopabhṛty ādhānam ādānakāle 'saṃhrādayan // (9) Par.?
vācy aphaleṣu svargaḥ sāmarthyāt // (10) Par.?
ekakarmaṇi guṇaviśeṣe phalaviśeṣaḥ // (11) Par.?
dānavācanānvārambhaṇavaravaraṇavratapramāṇeṣu yajamānaṃ pratīyāt // (12) Par.?
khātalūnachinnāvahatapiṣṭadugdhadagdheṣu yajuṣkriyāsambhavāt // (13) Par.?
raudraṃ rākṣasam āsuram ābhicaraṇikaṃ mantram uktvā pitryam ātmānaṃ cālabhyopaspṛśed apaḥ auupspṛśed apaḥjh // (14) Par.?
Duration=0.023399829864502 secs.