Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): brahman
Show parallels Show headlines
Use dependency labeler
Chapter id: 13462
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
brahma ha devebhyo vijigye / (1.1) Par.?
tasya ha brahmaṇo vijaye devā amahīyanta / (1.2) Par.?
ta aikṣantāsmākam evāyaṃ vijayaḥ / (1.3) Par.?
asmākam evāyam mahimeti // (1.4) Par.?
taddhaiṣāṃ vijajñau / (2.1) Par.?
tebhyo ha prādurbabhūva / (2.2) Par.?
tan na vyajānanta kim idaṃ yakṣam iti // (2.3) Par.?
te 'gnim abruvañjātaveda etad vijānīhi kim etad yakṣam iti / (3.1) Par.?
tatheti // (3.2) Par.?
tad abhyadravat / (4.1) Par.?
tam abhyavadat ko 'sīti / (4.2) Par.?
agnir vā aham asmīty abravīj jātavedā vā aham asmīti // (4.3) Par.?
tasmiṃs tvayi kiṃ vīryam iti / (5.1) Par.?
apīdaṃ sarvaṃ daheyam yad idam pṛthivyām iti // (5.2) Par.?
tasmai tṛṇaṃ nidadhāv etad daheti / (6.1) Par.?
tad upapreyāya sarvajavena / (6.2) Par.?
tan na śaśāka dagdhum / (6.3) Par.?
sa tata eva nivavṛte nainad aśakaṃ vijñātuṃ yad etad yakṣam iti // (6.4) Par.?
atha vāyum abruvan vāyav etad vijānīhi kim etad yakṣam iti / (7.1) Par.?
tatheti // (7.2) Par.?
tad abhyadravat / (8.1) Par.?
tam abhyavadat ko 'sīti / (8.2) Par.?
vāyur vā aham asmīty abravīn mātariśvā vā aham asmīti // (8.3) Par.?
tasmiṃs tvayi kiṃ vīryam iti / (9.1) Par.?
apīdaṃ sarvam ādadīya yad idam pṛthivyām iti // (9.2) Par.?
tasmai tṛṇaṃ nidadhāv etad ādatsveti / (10.1) Par.?
tad upapreyāya sarvajavena / (10.2) Par.?
tan na śaśākādātum / (10.3) Par.?
sa tata eva nivavṛte nainad aśakaṃ vijñātuṃ yad etad yakṣam iti // (10.4) Par.?
athendram abruvan maghavann etad vijānīhi kim etad yakṣam iti / (11.1) Par.?
tatheti / (11.2) Par.?
tad abhyadravat / (11.3) Par.?
tasmāt tirodadhe // (11.4) Par.?
sa tasminn evākāśe striyam ājagāma bahu śobhamānām umāṃ haimavatīm / (12.1) Par.?
tāṃ hovāca kim etad yakṣam iti // (12.2) Par.?
Duration=0.057423114776611 secs.