Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 13472
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
mano narako vāṅ narakaḥ prāṇo narakaś cakṣur narakaḥ śrotraṃ narakas tvaṅ narako hastau narako gudaṃ narakaḥ śiśnaṃ narakaḥ pādau narakaḥ // (1.1) Par.?
manasā parīkṣyāṇi vedeti veda // (2.1) Par.?
vācā rasān vedeti veda // (3.1) Par.?
prāṇena gandhān vedeti veda // (4.1) Par.?
cakṣuṣā rūpāṇi vedeti veda // (5.1) Par.?
śrotreṇa śabdān vedeti veda // (6.1) Par.?
tvacā saṃsparśān vedeti veda // (7.1) Par.?
hastābhyāṃ karmāṇi vedeti veda // (8.1) Par.?
udareṇāśanayāṃ vedeti veda // (9.1) Par.?
śiśnena rāmān vedeti veda // (10.1) Par.?
pādābhyām adhvano vedeti veda // (11.1) Par.?
plakṣasya prāsravaṇasya prādeśamātrād udak tat pṛthivyai madhyam / (12.1) Par.?
atha yatraite saptarṣayas tad divo madhyam // (12.2) Par.?
atha yatraita ūṣās tat pṛthivyai hṛdayam / (13.1) Par.?
atha yad etat kṛṣṇaṃ candramasi tad divo hṛdayam // (13.2) Par.?
sa ya evam ete dyāvāpṛthivyor madhye ca hṛdaye ca veda nākāmo 'smāllokāt praiti // (14.1) Par.?
namo 'tisāmāyaituretāya dhṛtarāṣṭrāya pārthuśravasāya ye ca prāṇaṃ rakṣanti te mā rakṣantu / (15.1) Par.?
svasti / (15.2) Par.?
karmeti gārhapatyaḥ śama ity āhavanīyo dama ity anvāhāryapacanaḥ // (15.3) Par.?
Duration=0.17843389511108 secs.