UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 13472
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
mano narako vāṅ narakaḥ prāṇo narakaś cakṣur narakaḥ śrotraṃ narakas tvaṅ narako hastau narako gudaṃ narakaḥ śiśnaṃ narakaḥ pādau narakaḥ // (1.1)
Par.?
manasā parīkṣyāṇi vedeti veda // (2.1) Par.?
vācā rasān vedeti veda // (3.1)
Par.?
prāṇena gandhān vedeti veda // (4.1)
Par.?
cakṣuṣā rūpāṇi vedeti veda // (5.1)
Par.?
śrotreṇa śabdān vedeti veda // (6.1)
Par.?
tvacā saṃsparśān vedeti veda // (7.1)
Par.?
hastābhyāṃ karmāṇi vedeti veda // (8.1)
Par.?
udareṇāśanayāṃ vedeti veda // (9.1)
Par.?
śiśnena rāmān vedeti veda // (10.1)
Par.?
pādābhyām adhvano vedeti veda // (11.1)
Par.?
plakṣasya prāsravaṇasya prādeśamātrād udak tat pṛthivyai madhyam / (12.1)
Par.?
atha yatraite saptarṣayas tad divo madhyam // (12.2)
Par.?
atha yatraita ūṣās tat pṛthivyai hṛdayam / (13.1)
Par.?
atha yad etat kṛṣṇaṃ candramasi tad divo hṛdayam // (13.2)
Par.?
sa ya evam ete dyāvāpṛthivyor madhye ca hṛdaye ca veda nākāmo 'smāllokāt praiti // (14.1)
Par.?
namo 'tisāmāyaituretāya dhṛtarāṣṭrāya pārthuśravasāya ye ca prāṇaṃ rakṣanti te mā rakṣantu / (15.1)
Par.?
karmeti gārhapatyaḥ śama ity āhavanīyo dama ity anvāhāryapacanaḥ // (15.3)
Par.?
Duration=0.17843389511108 secs.