Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Prajāpati creates the world

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14520
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
prajāpatir indram asṛjatānujāvaraṃ devānām / (1.1) Par.?
taṃ prāhiṇot / (1.2) Par.?
parehi / (1.3) Par.?
eteṣāṃ devānām adhipatir edhīti / (1.4) Par.?
taṃ devā abruvan / (1.5) Par.?
kas tvam asi / (1.6) Par.?
vayaṃ vai tvacchreyāṃsaḥ sma iti / (1.7) Par.?
so 'bravīt / (1.8) Par.?
kas tvam asi vayaṃ vai tvacchreyāṃsaḥ sma iti mā devā avocann iti / (1.9) Par.?
atha vā idaṃ tarhi prajāpatau hara āsīt // (1.10) Par.?
yad asminn āditye / (2.1) Par.?
tad enam abravīt / (2.2) Par.?
etan me prayaccha / (2.3) Par.?
athāham eteṣāṃ devānām adhipatir bhaviṣyāmīti / (2.4) Par.?
ko 'haṃ syām ity abravīt / (2.5) Par.?
etat pradāyeti / (2.6) Par.?
etat syā ity abravīt / (2.7) Par.?
yad etad bravīṣīti / (2.8) Par.?
ko ha vai nāma prajāpatiḥ / (2.9) Par.?
ya evaṃ veda // (2.10) Par.?
vidur enaṃ nāmnā / (3.1) Par.?
tad asmai rukmaṃ kṛtvā pratyamuñcat / (3.2) Par.?
tato vā indro devānām adhipatir abhavat / (3.3) Par.?
ya evaṃ veda / (3.4) Par.?
adhipatir eva samānānāṃ bhavati / (3.5) Par.?
so 'manyata / (3.6) Par.?
kiṃ kiṃ vā akaram iti / (3.7) Par.?
sa candraṃ ma āhareti prālapat / (3.8) Par.?
tac candramasaś candramastvam / (3.9) Par.?
ya evaṃ veda // (3.10) Par.?
candravān eva bhavati / (4.1) Par.?
taṃ devā abruvan / (4.2) Par.?
suvīryo maryā yathā gopāyata iti / (4.3) Par.?
tat sūryasya sūryatvam / (4.4) Par.?
ya evaṃ veda / (4.5) Par.?
nainaṃ dabhnoti / (4.6) Par.?
kaś ca nāsmin vā idam indriyaṃ pratyasthād iti / (4.7) Par.?
tad indrasyendratvam / (4.8) Par.?
ya evaṃ veda / (4.9) Par.?
indriyāvy eva bhavati // (4.10) Par.?
ayaṃ vā idaṃ paramo 'bhūd iti / (5.1) Par.?
tat parameṣṭhinaḥ parameṣṭhitvam / (5.2) Par.?
ya evaṃ veda / (5.3) Par.?
paramām eva kāṣṭhāṃ gacchati / (5.4) Par.?
taṃ devāḥ samantaṃ paryaviśan / (5.5) Par.?
vasavaḥ purastāt / (5.6) Par.?
rudrā dakṣiṇataḥ / (5.7) Par.?
ādityāḥ paścāt / (5.8) Par.?
viśve devā uttarataḥ / (5.9) Par.?
aṅgirasaḥ pratyañcam // (5.10) Par.?
sādhyāḥ parāñcam / (6.1) Par.?
ya evaṃ veda / (6.2) Par.?
upainaṃ samānāḥ saṃviśanti / (6.3) Par.?
sa prajāpatir eva bhūtvā prajā āvayat / (6.4) Par.?
tā asmai nātiṣṭhantānnādyāya / (6.5) Par.?
tā mukhaṃ purastāt paśyantīḥ / (6.6) Par.?
dakṣiṇataḥ paryāyan / (6.7) Par.?
sa dakṣiṇataḥ paryavartayata / (6.8) Par.?
tā mukhaṃ purastāt paśyantīḥ / (6.9) Par.?
mukhaṃ dakṣiṇataḥ // (6.10) Par.?
paścāt paryāyan / (7.1) Par.?
sa paścāt paryavartayata / (7.2) Par.?
tā mukhaṃ purastāt paśyantīḥ / (7.3) Par.?
mukhaṃ dakṣiṇataḥ / (7.4) Par.?
mukhaṃ paścāt / (7.5) Par.?
uttarataḥ paryāyan / (7.6) Par.?
sā uttarataḥ paryavartayata / (7.7) Par.?
tā mukhaṃ purastāt paśyantīḥ / (7.8) Par.?
mukhaṃ dakṣiṇataḥ / (7.9) Par.?
mukham uttarataḥ / (7.10) Par.?
ūrdhvā udāyan / (7.11) Par.?
sa upariṣṭān nyavartayata / (7.12) Par.?
tāḥ sarvatomukho bhūtvāvayat / (7.13) Par.?
tato vai tasmai prajā atiṣṭhantānnādyāya / (7.14) Par.?
ya evaṃ vidvān pari ca vartayate ni ca / (7.15) Par.?
prajāpatir eva bhūtvā prajā atti / (7.16) Par.?
tiṣṭhante 'smai prajā annādyāya / (7.17) Par.?
annāda eva bhavati // (7.18) Par.?
Duration=0.64481997489929 secs.