Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): cāturmāsya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14932
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pitṛyajña upāṃśu caraṇam // (1) Par.?
purastād upacāraḥ // (2) Par.?
brahmayajamānayoś ca // (3) Par.?
pūrvavad vā // (4) Par.?
apatnīkaḥ // (5) Par.?
dakṣiṇāgnir āhavanīyavat // (6) Par.?
pūrveṇāhavanīyaṃ praṇītāḥ pariharati // (7) Par.?
arthavac ca // (8) Par.?
pitṛbhyaḥ somavadbhyaḥ ṣaṭkapālaḥ // (9) Par.?
somāya vā pitṛmate // (10) Par.?
pitṛbhyo barhiṣadbhyo dhānāḥ // (11) Par.?
pitṛbhyo 'gniṣvāttebhyo manthaḥ // (12) Par.?
catur vā grahaṇam // (13) Par.?
gārhapatyasya purastād avahananapeṣaṇe // (14) Par.?
dakṣiṇārdhe kapālopadhānam // (15) Par.?
dhānābharjanaṃ dakṣiṇāgnau // (16) Par.?
śrapaṇapeṣaṇaviparyāse 'pi dharmāḥ // (17) Par.?
abhimṛśyārdhāḥ piṣṭvā nivānyādugdhe sakṛnmathita ekaśalākayā manthaḥ // (18) Par.?
agrahaṇaṃ manthasya tato 'rdhāḥ piṃṣantīti śruteḥ // (19) Par.?
grahaṇaṃ vā coditatvāt // (20) Par.?
dakṣiṇena dakṣiṇāgniṃ parivṛtam udagdvāraṃ tanmadhye vediṃ karoty avāntaradiksraktim āptyānte // (21) Par.?
dakṣiṇāgniṃ madhye 'syāḥ karoti // (22) Par.?
praṇītānuharaṇam // (23) Par.?
brahmayajamānau cānugacchataḥ // (24) Par.?
sphyādānādi karoti // (25) Par.?
yajñopavītyājyagrahaṇe // (26) Par.?
dvir vopabhṛti // (27) Par.?
prāggranthi barhiḥ // (28) Par.?
visraṃsya yūnaṃ cāgre gṛhītvā tri stṛṇann agniṃ paryeti // (29) Par.?
prastaramātraṃ śiṣṭvā tāvat pratiparyeti // (30) Par.?
taṃ stṛṇāty avidhṛtim // (31) Par.?
prāksaṃsthaṃ havirāsādanam // (32) Par.?
sāmidhenipraiṣādy ājyabhāgābhyāṃ yajñopavītinaḥ sarve // (33) Par.?
paścāt parīto brahmayajamānau // (34) Par.?
purastād agnīt // (35) Par.?
āśrāvya sīda hotar ity eva brūyāt // (36) Par.?
apabarhiṣaḥ prayājāḥ // (37) Par.?
anuyājāś ca // (38) Par.?
asamānayanaṃ vā barhiḥsaṃyogāt // (39) Par.?
pratyag atītya juhoti // (40) Par.?
Duration=0.066439151763916 secs.