Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 304
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ādhārāmbujakośakandabhujagī sambhūya nāḍītrayāt candrārkodbhavanāḍikordhvayugalaṃ cādvaitapathyāgatam // (1) Par.?
tatraivāṅgulibhir nipīḍya kramaśaḥ śāntiṃ mano mārutaṃ candro yāti raviṃ tataś ca bhuvane tulyā mahāsāraṇā // (2) Par.?
sūryāntaḥ śaśivīcidantavadanaprāntaplavaughoragī samprāpte pavanātisaṅgaharaṇe kṣipraṃ tato dhāvitā // (3) Par.?
śrīmanmadhyapathāntato vidadhatī kampādi kopānvitā tasyaivāśrayayāyino 'pi śaśino dattā sudhā saṃmatā // (4) Par.?
ādau śoṣaṇiko 'tra sāraṇam ataḥ kāryaṃ mahāsāraṇaṃ kartavyaṃ pratisāraṇaṃ ca guruṇā nirdiṣṭamārgaṃ kramāt // (5) Par.?
paścād eva ca śaṅkhasāraṇavidhau kāryaṃ mahāsāraṇaṃ sammūrchā vitatākṛtiḥ pratidinaṃ velātrayaṃ dīyatām // (6) Par.?
ākuñcyāgajakāmarūpam acalaṃ bandhatvajātaṃ tanau nātyūrdhve caturaṅgulāgravidite sthāne hṛdā prāṇite // (7) Par.?
dantair bandhurite ca vātayugale praśleṣaṇāśleṣaṇāt nābhigranthivimokṣapātasahaje mārge manaḥsiddhayaḥ // (8) Par.?
dūrākāravisarpite ca pavane nābheś ca mārgasthite bandheṣu triṣu satsu so 'pi śithile madhyaprabodhe sati // (9) Par.?
kṣipraṃ ca dhriyate dvipīṭhamaruto 'py ūrdhvakramākarṣaṇe saṃyukto gaticittaśoṣaṇam ataḥ prāpye 'nile tiṣṭhati // (10) Par.?
mūle mūlordhvacakre vṛṣaṇakulatale vahnimātaṅgakūle kampakṣobhabhramāḍhye dhvanitaparicayaṃ gharmapātordhvaroma // (11) Par.?
bhūmityāgaṃ kavitvaṃ parapuraviśanaṃ vaśyam ākarṣaṇaṃ ca hy evaṃ vā cetanāptā prabhavati nikhilā khecaratvapratiṣṭhā // (12) Par.?
dve brahmaṇī veditavye śabdabrahma paraṃ ca tat / (13.1) Par.?
hṛdaye parame dhāmni madhye tu ravicandramāḥ // (13.2) Par.?
nādaṃ tu taṃ gṛhītvā ca caitanyaṃ tatra yojayet / (14.1) Par.?
dve brahmaṇī veditavye śabdabrahma paraṃ ca tat // (14.2) Par.?
śabdabrahmaṇi niṣṇātaḥ paraṃ brahmādhigacchati / (15.1) Par.?
anyat sarvaṃ parityajya śabdabrahma sadābhyaset // (15.2) Par.?
svasaṃvedyam asaṃvedyaṃ śabdabrahma dvidhā sthitam / (16.1) Par.?
cinoti prathamaḥ śabdaś ciñcinoti dvitīyakaḥ // (16.2) Par.?
vivaraś ca tṛtīyaḥ syāc chaṅkhaśabdaś caturthakaḥ / (17.1) Par.?
pañcamo meghanirghoṣaḥ ṣaṣṭham etad udīraṇam // (17.2) Par.?
saptamaṃ kāṃsyatālākhyaṃ meghaśabdas tathāṣṭamam / (18.1) Par.?
navamo 'py agnidāhaś ca daśamo dundubhisvanaḥ // (18.2) Par.?
anāhataninādo 'yaṃ pavanāntavinirgataḥ / (19.1) Par.?
dhvanitena vinā yas tu nādaś caivam apaṇḍitaḥ // (19.2) Par.?
cinoti rasam uddhṛtya ciñcinoti bhagāśritam / (20.1) Par.?
virasāṃśena samprāptaṃ meghaśabdena cāviśet // (20.2) Par.?
majjāṃ patati nirghoṣaḥ saṃsthitodadhibhīṣaṇaḥ / (21.1) Par.?
kāṃsyatāle nabhaḥśabdaḥ prāṇameghadhvaniḥ kramāt // (21.2) Par.?
jīvaś caivāgnidāhaḥ syān mokṣaḥ samaraso bhavet / (22.1) Par.?
viśuddham ittham ātmānaṃ paśyeta cātmanātmani // (22.2) Par.?
prathame janavātsalyaṃ dvitīye roganāśanam / (23.1) Par.?
tṛtīyena kavitvaṃ ca dūrākarṣaṃ caturthake // (23.2) Par.?
pañcame vāci kāmitvaṃ ṣaṣṭhe bhūmiṃ parityajet / (24.1) Par.?
saptame dūram ālokya cāṣṭame vajravad bhavet // (24.2) Par.?
navame sphurate kāyo daśame sāmarasyakam / (25.1) Par.?
pṛthvīmadhye bhavet pṛthvī cāpām āpas tathaiva ca // (25.2) Par.?
tejomadhye bhavet tejo vāyur vāyau pralīyate / (26.1) Par.?
ākāśo līyate sarvaḥ satattvaḥ piṇḍasaṃgrahaḥ // (26.2) Par.?
anāhato divārātrau dhvanate tu dhanaṃjayaḥ / (27.1) Par.?
tatrārūḍho yadā yogī prāpnuyāt paramaṃ padam // (27.2) Par.?
Duration=0.10274696350098 secs.