Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Shivaite Tantrism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 315
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pṛthivyādimahābhūtapañcakasya ekaikasmin grāhyagrāhakatayā yugmavṛttyudayasaṃvyavasthitiḥ // (1) Par.?
tatra gandhaprādhānyād dharātattvasya pāyuprāṇarūpeṇa dviprakāratā // (2) Par.?
aptattvasya ca rasapradhānatayopastharasanārūpeṇa dvaividhyam // (3) Par.?
tejastattvasya rūpaprādhānyāt pādanetrabhedena dvayarūpatā // (4) Par.?
vāyutattvasya sparśaprādhānyāt tvakpāṇisvabhāvato dvidhā gatiḥ // (5) Par.?
ākāśatattvasya śabdaprādhānyāt vākchrotrabhedena dviprakāratayaiva bahudhātvam // (6) Par.?
athavā pṛthivyapsvarūpau bhogyasvarūpāv avasthitau // (7) Par.?
tejovāyvākhyau bhoktṛsvabhāvau saṃsthitau // (8) Par.?
ākāśaṃ caitad yugmāntarasthaṃ sat suṣiratayā sarvapranāḍikāntaroditaṃ ca bahudhā vibhaktam // (9) Par.?
pṛthivyādivāyvantaṃ bhūtacatuṣṭayaṃ bhogyarūpam ākāśaṃ ca bhoktṛsvabhāvam iti vā // (10) Par.?
bhogye 'pi bhoktā sadaiva tiṣṭhati bhoktary api bhogo nityaṃ vibhāti // (11) Par.?
evam uktayuktyā pratyekaṃ pṛthivyādimahābhūtapañcakaṃ yugmena dvayavibhūtyā anārataṃ prollasatīty abhiprāyaḥ // (12) Par.?
athavā pratyekaṃ vyaktāvyaktatayā bahirantaratayā śāntodriktatayā vā vibhāti // (13) Par.?
etat pañcakasthānasaṃsthitayugmasya grāsāt saṃharaṇāt niravakāśasaṃvinniṣṭhā niravakāśā yeyaṃ saṃvit tasyā niṣṭhā samyag aviparyastatayā saṃsthitiḥ // (14) Par.?
niravakāśasaṃvittvena nāpi savikalpasaṃvidunmeṣair avakāśo labhyate nāpi nirvikalpasaṃvitsvabhāvena praveśo 'dhigamyate // (15) Par.?
ittham aprameyatvān niruttaraparamādvayasvabhāvatvāc ca niravakāśasaṃvidi hocyate // (16) Par.?
tasyā niṣṭhā varagurupradarśitadṛśā satatam acyutā gatiḥ keṣāṃcid bhavatīty arthaḥ // (17) Par.?
evaṃ dvayātmakakulakaulakavalanena nirupādhinīrūpaniḥsvarūpatādātmyaṃ bhavatīty arthaḥ // (18) Par.?
dvayavigalanena paratattvāvasthitiṃ yugmacarcāgamanikayā iha uktvā tadanu saṃghaṭṭakathāsākṣātkāro nirūpyate // (19) Par.?
Duration=0.051241874694824 secs.