Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agniṣṭoma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15052
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yajñāyajñiyaṃ stotram upākaroti hotṛcamasam upaspṛśya // (1) Par.?
prorṇute cecchann udgātṛvat // (2) Par.?
patnīṃ sadaḥ praveśyāpareṇottarata upaviṣṭāmudgātrā samīkṣayati prajāpatir vṛṣāsīti // (3) Par.?
pannejanībhir abhiṣiñcati vivṛtya dakṣiṇorum // (4) Par.?
udgātrānujñātā gacchati // (5) Par.?
īkṣitā vā triḥ // (6) Par.?
evā na indro maghaveti śasyamāne dhruvaṃ hotṛcamase 'vanayati dhruvaṃ dhruveṇeti // (7) Par.?
avanayāmisthāne gṛhṇāmīti vā // (8) Par.?
vaiśvānaraṃ yajamānasya gṛhītaś cet // (9) Par.?
pātraprakṣālanānte 'nuyājāḥ samidādi // (10) Par.?
ukthyavigrahaṇam uttareṣv indrāvaruṇābhyām indrābṛhaspatibhyām indrāviṣṇubhyām iti // (11) Par.?
stutaśastre adhike ṣoḍaśī cet // (12) Par.?
tṛtīyasavane 'prasavaḥ // (13) Par.?
srugvyūhanam agner vanaspater indrasya vasumato rudravata ādityavata ṛbhumato vibhumato vājavato bṛhaspatimato viśvadevyāvataḥ somasyojjitim ity agnir vanaspatir indro vasumān rudravān ādityavān ṛbhumān vibhumān vājavān bṛhaspatimān viśvadevyāvānt somas tam apanudantv iti // (14) Par.?
paśudevatāvanaspatibhyāṃ vā somopadeśād itarāsām // (15) Par.?
sarvā vā savanīyasaumyabhāvāt // (16) Par.?
Duration=0.031995058059692 secs.