UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 322
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
manaḥsahitaṃ śrotrādibuddhīndriyapañcakaṃ tathā buddhisahitaṃ vāgādikarmendriyapañcakam etad ubhayasamūho dvādaśavāhaḥ // (1)
Par.?
tasya ullāsaḥ ahetukena kenāpi ativiśṛṅkhalataradhāmaniruttaranistaraṅgaparasvātantryavṛttyā ghasmarasaṃvitpravāhaḥ // (2)
Par.?
tena mahāmarīcīnāṃ nirāvaraṇakrameṇa pratyekasmin pravāhe udyogāvabhāsacarvaṇālaṃgrāsaviśrāntirūpāṇāṃ mahāsaṃvidraśmīnāṃ vikāsaḥ niyatāniyatacidacitprathāvigalanena nityavikasvarasvabhāvo mahāprabodhaḥ satatam avinaśvaratayā sarvatra sarvataḥ sarvadaiva sthita iti mahāvākyārthaḥ // (3)
Par.?
ity akaraṇasiddhaṃ sadaiva nirāvaraṇapadasamāveśaṃ dvādaśavāhodayadṛśā prakāśya idānīṃ caryāpañcakasampradāyaṃ nirūpayanti // (4) Par.?
Duration=0.043361186981201 secs.