Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): rājasūya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14890
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
uttare śukle pañcabilaḥ // (1) Par.?
āgneya aindraḥ saumyo vā vaiśvadevaś caruḥ payasyā maitrāvaruṇī bārhaspatyaś caruḥ // (2) Par.?
pratidiśam āsādanam āgneyaṃ purastāt pradakṣiṇam itarāṇi madhye 'ntyam // (3) Par.?
pūrvaiś caritvā caritvā madhyame saṃsravāsecanam // (4) Par.?
āgneyo hiraṇyadakṣiṇo 'gnīdhe dadāti // (5) Par.?
aindrasya ṛṣabhaḥ saumyasya babhrur brahmaṇe // (6) Par.?
vaiśvadevasya pṛṣanhotre // (7) Par.?
payasyāyā vaśābhāve 'pravītādhvaryubhyām // (8) Par.?
bārhaspatyasya śitipṛṣṭho brahmaṇe // (9) Par.?
annādyakāmasyāpy eṣā // (10) Par.?
dvādaśottarāṇi prayugghavīṃṣi māsāntarāṇi // (11) Par.?
āhavanīyād vā purastācchamyāprāseśamyāprāse // (12) Par.?
āgneyasaumyasāvitrabārhaspatyatvāṣṭravaiśvānarā yathoktam // (13) Par.?
evam āvṛttasya caravaḥ sārasvatapauṣṇamaitrakṣaitrapatyavāruṇādityāḥ // (14) Par.?
ṣaṭṣaḍ vaikatantre // (15) Par.?
pūrvāgnivāhau dvau dvau ṣaṇṇāṃ ṣaṇṇāṃ dakṣiṇā // (16) Par.?
aṣṭāpadīvat paśubandhau garbhiṇībhyāṃ svaguṇadakṣiṇau // (17) Par.?
śyenyādityebhyo 'dityai vā // (18) Par.?
vaiśvadevī pṛṣatī mārutī vā // (19) Par.?
tadante keśavapanīyo 'tirātraḥ paurṇamāsīsutyaḥ // (20) Par.?
uttare ca māsāntarāḥ // (21) Par.?
vyuṣṭidvirātraḥ // (22) Par.?
agniṣṭomātirātrau // (23) Par.?
kṣatradhṛtiḥ // (24) Par.?
tam ubhayata eke triṣṭomajyotiṣṭomau // (25) Par.?
abhiṣecanīyād vā saṃvatsarāt keśavapanīyo 'tirātraḥ somāpavargaḥ // (26) Par.?
uttare śukle sautrāmaṇī // (27) Par.?
vrīhīn virūḍhāvirūḍhān kṣauma upanahya krīṇāti klībāt sīsena // (28) Par.?
paktvaudanaṃ virūḍhāṃś cūrṇīkṛtyāśvibhyāṃ pacyasveti saṃsṛjati // (29) Par.?
siṃhavṛkavyāghralomāni cāvapati // (30) Par.?
paśuṣu vā // (31) Par.?
puroḍāśadharmā dravyasāmānyāt // (32) Par.?
yāvaduktaṃ saumikā guṇatvāt // (33) Par.?
Duration=0.10890507698059 secs.