Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): darśapūrṇamāsa iṣṭi, full-moon sacrifice

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12409
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śundhadhvaṃ daivyāya karmaṇe devayajyāyai // (1) Par.?
mātariśvano gharmo 'si // (2) Par.?
dyaur asi pṛthivy asi // (3) Par.?
viśvadhāyā asi parameṇa dhāmnā // (4) Par.?
dṛṃhasva mā hvāḥ // (5) Par.?
vasūnāṃ pavitram asi śatadhāraṃ asi sahasradhāram // (6) Par.?
huta stoko huto drapsaḥ // (7) Par.?
agnaye bṛhate nākāya svāhā dyāvāpṛthivībhyām // (8) Par.?
sā viśvāyuḥ sā viśvavyacāḥ sā viśvakarmā // (9) Par.?
sam pṛcyadhvam ṛtāvarīr ūrmiṇīr madhumattamā mandrā dhanasya sātaye // (10) Par.?
somena tvā tanacmīndrāya dadhi // (11) Par.?
viṣṇo havyaṃ rakṣasva // (12) Par.?
Duration=0.024417877197266 secs.